Nirvanashatkam
निर्वाणषट्कम्
मनोबुद्ध्यहङ्कारचित्तानि नाहं
न च श्रोत्रजिह्वेन च घ्राणनेत्रे ।
न च व्योमभूमिर्न तेजो न वायुः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १ ॥
manobuddhayahaṁkāracittāni nāhaṁ
na ca śrotrajihve na ca ghrāṇanetre |
na ca vyomabhūmirna tejo na vāyuḥ
cidānandarūpah śivo’ham śivo’ham || 1 ||
I am not mind nor the intellect. Nor am I the thought nor the cognising ego. Neither am I the ear, the tongue, the nose; the sky is not I, nor the earth; neither fire nor wind am I; for I am Bliss- Consciousness–Siva am I, and I am Siva.
न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुर्न वा पञ्चकोशः ।
न वाक्पाणिपादं न चोपस्थपायुः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २ ॥
na ca prāṇasaṁjño na vai pañcavāyuḥ
na vā saptadhāturna vā pañcakośaḥ |
na vākpāṇipādaṁ na copasthapayuḥ
cidānandarūpah śivo’ham śivo’ham || 2 ||
I am not the breath, nor the five-fold vital-airs, nor the five organs; speech is not me, nor hands, nor feet am I. For I am Bliss-Consciousness–Siva am I, and I am Siva.
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३ ॥
na me dveṣarāgau na me lobhamohau
mado naiva me naiva mätsaryabhavaḥ |
na dharmo na cãrtho na kāmo na mokṣaḥ
cidānandarūpah śivo’ham Sivo’ham || 3 ||
I know no aversion, nor any attachment (I know ), I covet not, nor does illusion shroud my eyes; I have no pride, nor the touch of envy; neither duty nor selfish purpose, neither desire, nor freedom, for I am Bliss-Consciousness–Siva am I, and I am Siva.
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थो न वेदो न यज्ञः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४ ॥
na punyaṁ na papaṁ na saukhyam na duḥkham
na mantro na tirrtho na vedo na yajñaḥ |
aham bhojanam naiva bhojyam na bhoktā
cidānandarūpah śivo’hari Sivo’ham || 4 ||
Transcended have I both virtue and sin, as also pleasure and pain; even chants or sacred places, Vedas or sacrifices. I am neither the enjoyer (subject), nor the enjoyed (object), nor the enjoyment (action); for I am Bliss-Consciousness–Siva am I, and I am Siva.
न मे मृत्युशङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्र गुरुर्नैव शिष्यः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५ ॥
na me mṛtyuśankā na me jätibhedaḥ
pita naiva me naiva mātā na janmaḥ |
na bandhurna mitram gururnaiva śişyaḥ
cidānandarūpah śivo’ham śivo’ham || 5 ||
Death cannot claim me nor fear ever shake my calm; division of caste I know not; I have no father, no mother even, no brother, no friend, no teacher, no pupil; nor have I another life; for I am Bliss-Consciousness–Siva am I, and I am Siva.
अहं निर्विकल्पो निराकाररूपः
विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम्।
सदा मे समत्वं न मुक्तिर्न बन्धः
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६ ॥
aham nirvikalpo nirākārarūpaḥ
vibhurvyāpya sarvatra sarvendriyāṇām |
sadā me samatvam na muktirna bandhaḥ
cidānandarūpah śivo’ham Sivo’ham || 6 ||
I am the Lord of all my senses. All attachment have I shed, even freedom lures me not. Changeless am I, Formless and Omnipotent. For I am Bliss – Consciousness – Siva am I, and I am Siva.