Skip to content Skip to footer

Ganesha Pooja

1. Vighneśvara dhyānam – Invocation

Ring the bell and light lamp.

om śuklāmbaradharam viṣṇum śaśivarṇam caturbhujam ǀ
prasanna vadanam dhyāyet sarva vighnopa śāntaye ǁ

2. ācamanam – Purification

Take a spoonful of water into your right hand and drink each time.

om keśavāya svāhā ǀ
om nārāyaṇāya svāhā ǀ
om mādhavāya svāhā ǀ

Take a spoonful of water to wash your hands into the plate in front of you.

om govindāya namaḥ ǁ

3. digbandhaḥ – Protection from evil spirits

Move your right hand around the head with your index finger pointing out.

om bhūrbhuvaḥ suvaḥ

4. prāṇāyāmaḥ – Breathing exercises

Do 3 sets of pranayama. Others will chant gayatri mantra at this time.

Om bhūr-bhuvah svah ।
tat-savitur-vareṇyam
bhargo devasya dhīmahi ।
dhiyo yo naḥ pracho-dayāt ॥

5. Pūjā sankalpaḥ – Declaration

Put a flower petal in your right hand and pour some water in it. Close it with your left hand and place it on your right knee.

om mamopātta-samasta-duritakshayadvārā
śrī parameṣvara prītyartham asmin śubha-muhūrte
śrī guru-prasāda-sidhyartham ca
śrī ganesha pūjām kariṣye ǀ

Pour water and petal onto plate in front of you.

6. ghaṇṭānādhaḥ – Invitation to the Gods

Ring the bell and chant.

āgamārtham tu devānām gamanārtham tu rakshasām ǀ
kurve ghaṇṭā-ravam tatra devatāḥvāna-lakshaṇam ǁ

7. guru-smaraṇam – Invocation of Guru

Fold hands and chant.

gurur braḥmā gurur viṣṇuḥ gurur devo maheśvaraḥ ǀ
guruḥ sākśāt para brahma tasmai śrī gurave namaḥ ǁ
om śrī gurubhyo namaḥ ǁ

Offer a flower.

8. śrī gaṇeśa- smaraṇam – Invocation of Ganesh

Fold hands and chant.

vakratuṇḍa mahākāya
sūryakoṭi samaprabha ǀ
nirvighnam kuru me deva
sarvakāryeṣu sarvadā ǁ
om śrī mahāgaṇapataye namaḥ ǁ

9. devatā-āvāhanam – Welcoming

Touch your heart with your left hand and keep your right hand touching Sir Ganesha’s feet.

om gam ganapataye namaḥ ǀ  āvāhayāmi ǁ

10. āsanam – Offering a seat

Offer a flower.

om gam ganapataye namaḥ ǀ āsanam samarpayāmi ǁ

11. pādyam – Washing feet

Pour a spoonful of water at Ganesha’s feet.

om gam ganapataye namaḥ ǀ  pādyam samarpayāmi ǁ

12. arghyam – Washing hands

Pour a spoonful of water into Ganesha’s hands.

om gam ganapataye namaḥ ǀ arghyam samarpayāmi ǁ

13. ācamanam – Rinsing mouth

Show a spoonful of water to Ganesha and pour it on the plate in front of you.

om gam ganapataye namaḥ ǀ ācamanam samarpayāmi ǁ

14. snānīyam – Offering bath

Sprinkle water on Ganesha.

om gam ganapataye namaḥ ǀ snānīyam samarpayāmi ǁ

15. vastram – Giving clothes

Offer a flower to Ganesha.

om gam ganapataye namaḥ ǀ śubha-vastram samarpayāmi ǁ

16. gandhalepanam – Perfume

Take chandan with your right ring finger and put it on Ganesha’s forehead.

om gam ganapataye namaḥ ǀ  gandham samarpayāmi ǁ

17. akśatāḥ – Kumkum and Rice

Take some rice on your right ring finger and dip it in the kumkum. Apply it to Ganesha’s forehead.

om gam ganapataye namaḥ ǀ akśatān samarpayāmi ǁ

18. puṣpam – Flower

Offer a flower garland to Ganesha.

om gam ganapataye namaḥ ǀ  puṣpāṇi samarpayāmi ǁ

19. arcana – 108 Names (aṣṭottara-nāma-pūjā)

Offer a flower petal each time a name is chanted.

20. dhūpaḥ – Incense

Light the agarbati and lift up to Ganesha. Ring the bell.

om gam ganapataye namaḥ ǀ  dhūpam āghrāpayāmi ǁ

21. dīpaḥ – Lamp  

Light up oil lamp and raise it to the level of Ganesha’s eyes. Ring the bell.

om gam ganapataye namaḥ ǀ  dīpam darśayāmi ǁ

22. naivedyam – Prasad

Dip a flower into the water and sprinkle on Prasad. Put on plate in front of you.

om gam ganapataye namaḥ ǀ  naivedyam nivedayāmi ǁ

Wave the smell towards Ganesha with the thumb touching each finger shown below.

om prāṇāya svāhā – Pinky
om apānāya svāhā – Ring finger
om vyānāya svāhā – Middle finger
om udānāya svāhā – Index finger
om samānāya svāhā – All fingers
om brahmaṇe svāhā – All fingers

23. mangala-nīrājanam – Aarti

Light camphor and rotate around Ganesha. Ring the bell.

na tatra sūryo bhāti na candra tārakam
nemā vidyuto bhānti kuto S ayamagniḥ ǀ
tameva bhāntam anubhāti sarvam
tasya bhāsā sarvamidam vibhāti ǁ
om gam ganapataye namaḥ ǀ  mangala-nīrājanam samarpayāmi ǁ

24. puṣpānjaliḥ – Conclusion

Offer flower.

om gam ganapataye namaḥ ǀ  puṣpānjalim samarpayāmi ǁ

25. pradakśiṇa-namaskāraḥ – Circumambulation

Stand up and turn around clockwise 3 times.

om gam ganapataye namaḥ pradakśiṇa-namaskāran samarpayāmi ǁ

26. prārthanā – Forgiveness

Fold hands and chant.

kāyena vācā manasendriyairvā
buddhyātmanā vā prakṛte svabhāvāt ǀ
karomi yadyat sakalam parasmai
nārāyaṇāyeti samarpayāmi ǁ

27. śānti mantraḥ – Closing prayer

Fold hands and chant.

om pūrṇamadaḥ pūrṇamidam pūrṇāt pūrṇamudacyate ǀ
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ǁ
om śāntiḥ śāntiḥ śāntiḥ
hariḥ om śrī gurubhyo namaḥ hariḥ om