Skip to content Skip to footer

Concluding Prayers

वीर मारुति गंभीर मारुति
धीर मारुति अति धीर मारुति
गीत मारुति संगीत मारुति
दूत मारुति रामदूत मारुति
भक्त मारुति परमभक्त मारुति (२)

vīra māruti gambhīra māruti
dhīra māruti ati dhīra māruti
gīta māruti saṁgīta māruti
dūta māruti rāmadūta māruti
bhakta māruti paramabhakta māruti (2)

Hanumanji is valorous, is a deep personality. He is tranquil, extremely peaceful. He is a great singer and poet. Hanumanji is the greatest ambassador, ambassador of Lord Rama.

ॐ नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकालाग्निकालाय कालाग्निरुद्राय नीलकंठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ।
om namaste astu bhagavanviśveśvarāya mahādevāya tryambakāya tripurāntakāya trikālāgnikālāya kālāgnirudrāya nīlakanṭhāya mṛtyunjayāya sarveśvarāya sadāśivāya śrīmanmahādevāya namaḥ |

Salutations to the auspicious Mahadeva (Lord of Lords), the Lord of the universe, three-eyed one, destroyer of Tripura, the substratum for the three periods of time(past, present and future) and annihilator of time, the blue necked one, the conqueror of death, and the Lord of all and ever auspicious.

ॐ स्वस्ति प्रजाभ्यः परिपालयन्ताम् ।
न्यायेन मार्गेण महीं महीशाः ॥
गो ब्राह्मणेभ्यः शुभमस्तु नित्यं ।
लोकाः समस्ताः सुखिनो भवन्तु ॥

om svasti prajābhyaḥ paripālayantām |
nyāyena mārgeṇa mahīm mahīśāḥ ||
go brāhmaṇebhyaḥ śubhamastu nityam |
lokāḥ samastāḥ sukhino bhavantu ||

May there be happiness for all people. May the rulers righteously rule the earth. May there be welfare for animals and men of all wisdom at all times. May all beings be happy.

काले वर्षतु पर्जन्यः । पृथिवी सस्यशालिनी ॥ देशोऽयं क्षोभरहितः । ब्राह्मणास्सन्तु निर्भयाः ॥
kāle varṣatu parjanyaḥ | pṛthivī sasyasalinī || deso’yam kṣobharahitaḥ | brāhmaṇāssantu nirbhayāḥ ||

May the clouds rain at the proper time. May the earth produce grains. May this country be free from famine. May men of contemplation be fearless.

ॐ सर्वेषां स्वस्तिर्भवतु।
सर्वेषां शान्तिर्भवतु ॥
सर्वेषां पूर्णं भवतु ।
सर्वेषां मंगलं भवतु ॥

om sarveṣāṁ svastirbhavatu | sarveṣām śāntirbhavatu || sarveṣām pūrṇam bhavatu | sarveṣāṁ mangalam bhavatu ||

May there be wellness for all. May all be peaceful. May all be complete. Let there be auspiciousness everybody.

सर्वे भवन्तु सुखिनः ।
सर्वे सन्तु निरामयाः ॥
सर्वे भद्राणि पश्यन्तु ।
मा कश्चिद् दुःखभाग्भवेत् ॥

sarve bhavantu sukhinaḥ | sarve santu niramayāḥ || sarve bhadrāṇi paśyantu | mā kaścid duḥkhabhāg bhavet ||

May all be happy. May all enjoy health and freedom from disease. May all enjoy prosperity. May none suffer.

असतो मा सद् गमय ।
तमसो मा ज्योतिर्गमय ।
मृत्योर्मा अमृतं गमय ॥

asato mā sadgamaya | tamaso ma jyotirgamaya | mṛtyormā amṛtam gamaya ||

Lead me (by giving knowledge) from the Unreal to the Real; from darkness (of ignorance) to light (of knowledge); from death (sense limitation) to immortality (limitlessness, liberation).

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

om pūrṇamadaḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyate | pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||

That (Supreme Lord, Creator) is whole; this (Creation) is whole;
From That (Creator) whole this (Creation) came. From That (Creator) whole, when this(Creation) is removed what remains is whole.

ॐ शान्तिः शान्तिः शान्तिः ।

om śāntiḥ śāntiḥ śāntiḥ |

om peace, peace, peace.

हरिः ॐ । श्री गुरुभ्यो नमः । हरिः ॐ ॥

hariḥ om | śrī gurubhyo namaḥ | hariḥ om ||

Salutations to the Truth. Salutations to the Teacher. Salutations to the Truth.