Skip to content Skip to footer

Lakshmi Pooja

 

1. Vighneśvara dhyānam – Invocation
Ring the bell and light lamp.
om  śuklāmbaradharam viṣṇum śaśivarṇam caturbhujam ǀ
prasanna vadanam  dhyāyet sarva vighnopa śāntaye ǁ

 

2. ācamanam – Purification
Take a spoonful of water into your right hand and drink each time.
om keśavāya svāhā ǀ
om nārāyaṇāya svāhā ǀ
om mādhavāya svāhā ǀ

Take a spoonful of water to wash your hands into the plate in front of you.
om govindāya namaḥ ǁ

 

3. digbandhaḥ – Protection from evil spirits
Move your right hand in the air around the head with your index finger pointing out.
om bhūrbhuvaḥ suvaḥ

 

4. prāṇāyāmaḥ – Breathing exercises
Do 3 sets of pranayama. Others will chant gayatri mantra at this time.
Om bhūr-bhuvah svah ।
tat-savitur-vareṇyam
bhargo devasya dhīmahi ।
dhiyo yo naḥ pracho-dayāt ॥

 

5. Pūjā sankalpaḥ – Declaration
Put a tulsi leaf in your right hand and pour some water in it. Close it with your left hand and place it on your right knee.
om mamopātta-samasta-duritakshayadvārā
śrī parameṣvara prītyartham asmin śubha-muhūrte
jñāna-vairāgya sidhyartham vidyā-vinaya-prāptyartham
śrī sadguru-prasāda-sidhyartham ca
śrī lakshmi pūjām kariṣye ǀ

Pour water and tulsi onto plate in front of you.
 

6. ghaṇṭānādhaḥ – Invitation to the Gods
Ring the bell and chant.
āgamārtham tu devānām gamanārtham tu rakshasām ǀ
kurve ghaṇṭā-ravam tatra devatāḥvāna-lakshaṇam ǁ

 

7. śrī gaṇeśa- smaraṇam – Invocation of Ganesh
Fold hands and chant. Place two bananas on betel leaf in front of Ganesha.
vakratuṇḍa mahākāya
sūryakoṭi samaprabha ǀ
nirvighnam kuru me deva
sarvakāryeṣu sarvadā ǁ
om śrī mahāgaṇapataye namaḥ ǁ

Dip flower in water and sprinkle on fruit.
naivedyam nivedayāmi ǁ

Wave the smell towards Ganeshs with the thumb touching each finger shown below.
om prāṇāya svāhā – Pinky
om apānāya svāhā – Ring finger
om vyānāya svāhā – Middle finger
om udānāya svāhā – Index finger
om samānāya svāhā – All fingers
om brahmaṇe svāhā – All fingers

  

8. guru-smaraṇam – Invocation of Guru
Fold hands and chant.
gurur braḥmā gurur viṣṇuḥ gurur devo maheśvaraḥ ǀ
guruḥ sākśāt para brahma tasmai śrī gurave namaḥ ǁ
om śrī gurubhyo namaḥ ǁ

Offer a flower.


9. devatā dhyānam – Invocation of Lakshmi
Fold hands and chant.
namaste’stu mahāmāye śrīpīṭhe sura-pūjite
śaṅkha-cakra-gadā-haste mahālakshmi namo’stu te

Offer a flower.

 

10. devatā-āvāhanam – Welcoming
Touch your heart with left hand and keep right hand touching Sarawati’s feet.
om śrī lakshmyai namaḥ ǀ  āvāhayāmi ǁ

 

11. āsanam – Offering a seat
Offer a flower.
om śrī lakshmyai namaḥ ǀ āsanam samarpayāmi ǁ

 

12. pādyam – Washing feet
Pour a spoonful of water at Lakshmi’s feet.
om śrī lakshmyai namaḥ ǀ  pādyam samarpayāmi ǁ

 

13. arghyam – Washing hands
Pour a spoonful of water on Lakshmi’s hands.
om śrī lakshmyai namaḥ ǀ arghyam samarpayāmi ǁ

 

14. ācamanam – Rinsing mouth
Show a spoonful of water to Sarawati and pour it on the plate in front of you.
om śrī lakshmyai namaḥ ǀ ācamanam samarpayāmi ǁ

 

15. snānīyam – Offering bath
Sprinkle water on Lakshmi.
om śrī lakshmyai namaḥ ǀ snānīyam samarpayāmi ǁ

 

16. vastram – Giving clothes
Offer a flower to Lakshmi.
om śrī lakshmyai namaḥ ǀ śubha-vastram samarpayāmi ǁ

 

17. gandhalepanam – Perfume
Take chandan with your right ring finger and put it on Lakshmi’s forehead.
om śrī lakshmyai namaḥ ǀ  gandham samarpayāmi ǁ

 

18. akśatāḥ – Kumkum and Rice
Take some rice on your right ring finger and dip it in the kumkum. Apply it to Lakshmi’s forehead.
om śrī lakshmyai namaḥ ǀ akśatān samarpayāmi ǁ

 

19, puṣpam – Flower
Offer a flower garland to Lakshmi.
om śrī lakshmyai namaḥ ǀ  puṣpāṇi samarpayāmi ǁ

 

20. arcana – 108 Names (aṣṭottara-nāma-pūjā)
Offer a flower petal each time a name is chanted.

1

ॐ प्रकृत्यै नमः।

Om Prakrityai Namah।

2

ॐ विकृत्यै नमः।

Om Vikrityai Namah।

3

ॐ विद्यायै नमः।

Om Vidyayai Namah।

4

ॐ सर्वभूतहितप्रदायै नमः।

Om Sarvabhutahitapradayai Namah।

5

ॐ श्रद्धायै नमः।

Om Shraddhayai Namah।

6

ॐ विभूत्यै नमः।

Om Vibhutyai Namah।

7

ॐ सुरभ्यै नमः।

Om Surabhyai Namah।

8

ॐ परमात्मिकायै नमः।

Om Paramatmikayai Namah।

9

ॐ वाचे नमः।

Om Vache Namah।

10

ॐ पद्मालयायै नमः।

Om Padmalayayai Namah।

11

ॐ पद्मायै नमः।

Om Padmayai Namah।

12

ॐ शुचये नमः।

Om Shuchaye Namah।

13

ॐ स्वाहायै नमः।

Om Swahayai Namah।

14

ॐ स्वधायै नमः।

Om Swadhayai Namah।

15

ॐ सुधायै नमः।

Om Sudhayai Namah।

16

ॐ धन्यायै नमः।

Om Dhanyayai Namah।

17

ॐ हिरण्मय्यै नमः।

Om Hiranmayyai Namah।

18

ॐ लक्ष्म्यै नमः।

Om Lakshmyai Namah।

19

ॐ नित्यपुष्टायै नमः।

Om NityaPushtayai Namah।

20

ॐ विभावर्यै नमः।

Om Vibhavaryai Namah।

21

ॐ अदित्यै नमः।

Om Adityai Namah।

22

ॐ दित्ये नमः।

Om Dityai Namah।

23

ॐ दीपायै नमः।

Om Dipayai Namah।

24

ॐ वसुधायै नमः।

Om Vasudhayai Namah।

25

ॐ वसुधारिण्यै नमः।

Om Vasudharinyai Namah।

26

ॐ कमलायै नमः।

Om Kamalayai Namah।

27

ॐ कान्तायै नमः।

Om Kantayai Namah।

28

ॐ कामाक्ष्यै नमः।

Om Kamakshyai Namah।

29

ॐ क्ष्रीरोधसंभवाम् नमः।

ॐ क्रोधसंभवायै नमः।

Om Kshirodhasambhavam Namah।

Om Krodhasambhavayai Namah।

30

ॐ अनुग्रहप्रदायै नमः।

Om Anugrahapradayai Namah।

31

ॐ बुद्धये नमः।

Om Buddhaye Namah।

32

ॐ अनघायै नमः।

Om Anaghayai Namah।

33

ॐ हरिवल्लभायै नमः।

Om Harivallabhyai Namah।

34

ॐ अशोकायै नमः।

Om Ashokayai Namah।

35

ॐ अमृतायै नमः।

Om Amritayai Namah।

36

ॐ दीप्तायै नमः।

Om Diptayai Namah।

37

ॐ लोकशोकविनाशिन्यै नमः।

Om Lokashokavinashinyai Namah।

38

ॐ धर्मनिलयायै नमः।

Om Dharmanilayayai Namah।

39

ॐ करुणायै नमः।

Om Karunayai Namah।

40

ॐ लोकमात्रे नमः।

Om Lokamatre Namah।

41

ॐ पद्मप्रियायै नमः।

Om Padmapriyayai Namah।

42

ॐ पद्महस्तायै नमः।

Om Padmahastayai Namah।

43

ॐ पद्माक्ष्यै नमः।

Om Padmakshyai Namah।

44

ॐ पद्मसुन्दर्यै नमः।

Om Padmasundaryai Namah।

45

ॐ पद्मोद्भवायै नमः।

Om Padmodbhavayai Namah।

46

ॐ पद्ममुख्यै नमः।

Om Padmamukhyai Namah।

47

ॐ पद्मनाभप्रियायै नमः।

Om Padmanabhapriyayai Namah।

48

ॐ रमायै नमः।

Om Ramayai Namah।

49

ॐ पद्ममालाधरायै नमः।

Om Padmamaladharayai Namah।

50

ॐ देव्यै नमः।

Om Devyai Namah।

51

ॐ पद्मिन्यै नमः।

Om Padminyai Namah।

52

ॐ पद्मगन्धिन्यै नमः।

Om Padmagandhinyai Namah।

53

ॐ पुण्यगन्धायै नमः।

Om Punyagandhayai Namah।

54

ॐ सुप्रसन्नायै नमः।

Om Suprasannayai Namah।

55

ॐ प्रसादाभिमुख्यै नमः।

Om Prasadabhimukhyai Namah।

56

ॐ प्रभायै नमः।

Om Prabhayai Namah।

57

ॐ चन्द्रवदनायै नमः।

Om Chandravadanayai Namah।

58

ॐ चन्द्रायै नमः।

Om Chandrayai Namah।

59

ॐ चन्द्रसहोदर्यै नमः।

Om Chandrasahodaryai Namah।

60

ॐ चतुर्भुजायै नमः।

Om Chaturbhujayai Namah।

61

ॐ चन्द्ररूपायै नमः।

Om Chandrarupayai Namah।

62

ॐ इन्दिरायै नमः।

Om Indirayai Namah।

63

ॐ इन्दुशीतलायै नमः।

Om Indushitalayai Namah।

64

ॐ आह्लादजनन्यै नमः।

Om Ahladajananyai Namah।

65

ॐ पुष्टयै नमः।

Om Pushtayai Namah।

66

ॐ शिवायै नमः।

Om Shivayai Namah।

67

ॐ शिवकर्यै नमः।

Om Shivakaryai Namah।

68

ॐ सत्यै नमः।

Om Satyai Namah।

69

ॐ विमलायै नमः।

Om Vimalayai Namah।

70

ॐ विश्वजनन्यै नमः।

Om Vishwajananyai Namah।

71

ॐ तुष्टयै नमः।

Om Tushtayai Namah।

72

ॐ दारिद्र्यनाशिन्यै नमः।

Om Daridryanashinyai Namah।

73

ॐ प्रीतिपुष्करिण्यै नमः।

Om Pritipushkarinyai Namah।

74

ॐ शान्तायै नमः।

Om Shantayai Namah।

75

ॐ शुक्लमाल्यांबरायै नमः।

Om Shuklamalyambarayai Namah।

76

ॐ श्रियै नमः।

Om Shriyai Namah।

77

ॐ भास्कर्यै नमः।

Om Bhaskaryai Namah।

78

ॐ बिल्वनिलयायै नमः।

Om Bilvanilayayai Namah।

79

ॐ वरारोहायै नमः।

Om Vararohayai Namah।

80

ॐ यशस्विन्यै नमः।

Om Yashaswinyai Namah।

81

ॐ वसुन्धरायै नमः।

Om Vasundharayai Namah।

82

ॐ उदारांगायै नमः।

Om Udarangayai Namah।

83

ॐ हरिण्यै नमः।

Om Harinyai Namah।

84

ॐ हेममालिन्यै नमः।

Om Hemamalinyai Namah।

85

ॐ धनधान्यकर्ये नमः।

Om Dhanadhanyakaryai Namah।

86

ॐ सिद्धये नमः।

Om Siddhaye Namah।

87

ॐ स्त्रैणसौम्यायै नमः।

Om Strainasoumyayai Namah।

88

ॐ शुभप्रदाये नमः।

Om Shubhapradayai Namah।

89

ॐ नृपवेश्मगतानन्दायै नमः।

Om Nripaveshmagatanandayai Namah।

90

ॐ वरलक्ष्म्यै नमः।

Om Varalakshmyai Namah।

91

ॐ वसुप्रदायै नमः।

Om Vasupradayai Namah।

92

ॐ शुभायै नमः।

Om Shubhayai Namah।

93

ॐ हिरण्यप्राकारायै नमः।

Om Hiranyaprakarayai Namah।

94

ॐ समुद्रतनयायै नमः।

Om Samudratanayayai Namah।

95

ॐ जयायै नमः।

Om Jayayai Namah।

96

ॐ मंगळा देव्यै नमः।

Om Mangala Devyai Namah।

97

ॐ विष्णुवक्षस्स्थलस्थितायै नमः।

Om Vishnuvakshassthalasthitayai Namah।

98

ॐ विष्णुपत्न्यै नमः।

Om Vishnupatnyai Namah।

99

ॐ प्रसन्नाक्ष्यै नमः।

Om Prasannakshyai Namah।

100

ॐ नारायणसमाश्रितायै नमः।

Om Narayanasamashritayai Namah।

101

ॐ दारिद्र्यध्वंसिन्यै नमः।

Om Daridryadhwamsinyai Namah।

102

ॐ देव्यै नमः।

Om Devyai Namah।

103

ॐ सर्वोपद्रव वारिण्यै नमः।

Om Sarvopadrava Varinyai Namah।

104

ॐ नवदुर्गायै नमः।

Om Navadurgayai Namah।

105

ॐ महाकाल्यै नमः।

Om Mahakalyai Namah।

106

ॐ ब्रह्माविष्णुशिवात्मिकायै नमः।

Om Brahmavishnushivatmikayai Namah।

107

ॐ त्रिकालज्ञानसंपन्नायै नमः।

Om Trikalajnanasampannayai Namah।

108

ॐ भुवनेश्वर्यै नमः।

Om Bhuvaneshwaryai Namah।

 

21. dhūpaḥ – Incense
Light the agarbati and lift up to Lakshmi. Ring the bell.
om śrī lakshmyai namaḥ ǀ  dhūpam āghrāpayāmi ǁ

 

22. dīpaḥ – Lamp
Light up oil lamp and raise it to the level of Lakshmi’s eyes. Ring the bell.
om śrī lakshmyai namaḥ ǀ  dīpam darśayāmi ǁ

 

23. naivedyam – Prasad
Dip a flower into the water and sprinkle on Prasad. Put on plate in front of you.
om śrī lakshmyai namaḥ ǀ  naivedyam nivedayāmi ǁ

Wave the smell towards Lakshmi with the thumb touching each finger shown below.
om prāṇāya svāhāPinky
om apānāya svāhāRing finger
om vyānāya svāhāMiddle finger
om udānāya svāhāIndex finger
om samānāya svāhāAll fingers
om brahmaṇe svāhāAll fingers

 

24. mangala-nīrājanam – Aarti
Light camphor and rotate around Lakshmi. Ring the bell.
na tatra sūryo bhāti na candra tārakam
nemā vidyuto bhānti kuto S ayamagniḥ ǀ
tameva bhāntam anubhāti sarvam
tasya bhāsā sarvamidam vibhāti ǁ
om śrī lakshmyai namaḥ ǀ  mangala-nīrājanam samarpayāmi ǁ

 

25. puṣpānjaliḥ – Conclusion
Offer flower.
om śrī lakshmyai namaḥ ǀ  puṣpānjalim samarpayāmi ǁ

 

26. pradakśiṇa-namaskāraḥ – Circumambulation
Stand up and turn around clockwise 3 times.
om śrī lakshmyai namaḥ ǀ
pradakśiṇa-namaskāran samarpayāmi ǁ

 

27. prārthanā – Forgiveness
Fold hands and chant.
kāyena vācā manasendriyairvā
buddhyātmanā vā prakṛte svabhāvāt ǀ
karomi yadyat sakalam parasmai
nārāyaṇāyeti samarpayāmi ǁ

 

28. śānti mantraḥ – Closing prayer
Fold hands and chant.
om pūrṇamadaḥ pūrṇamidam pūrṇāt pūrṇamudacyate ǀ
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ǁ
om śāntiḥ śāntiḥ śāntiḥ
hariḥ om śrī gurubhyo namaḥ hariḥ om