Skip to content Skip to footer

Vedic Aarati

ॐ रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ । नमो॑ व॒यं-वै᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न्काम॒कामा॑य॒ मह्यम्᳚ । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ ।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

om rā̲jā̲dhi̱rā̲jāya̍ prasahya sā̲hine̎ | namo̍ va̲yaṁ vai̎śrava̲ṇāya̍ kurmahe |
sa me̲ kāmā̲nkāma̲kāmā̍ya̲ mahyam̎ | kā̲me̲śva̲ro vai̎śrava̲ṇo da̍dātu |
ku̲be̲rāya̍ vaiśrava̲ṇāya̍ | ma̲hā̲rā̲jāya̲ nama̍ḥ |

om śānti̱ḥ śānti̱ḥ śānti̍ḥ ||

न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्वमा॑न॒शुः ।
परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राजदे॒तद्यत॑यो वि॒शन्ति॑ ॥

na karma̍ṇā na pra̲jayā̲ dhane̍na̲ tyāge̍naike amṛta̲tvamā̍na̲śuḥ |
pare̍ṇa̲ nāka̲ṁ nihi̍ta̲ṁ guhā̍yāṁ vi̱bhrājade̲tadyata̍yo vi̱śanti̍ ||

वे॒दा॒न्त॒-वि॒ज्ञान॒-सुनि॑श्चिता॒र्थास्संन्या॑स यो॒गाद्यत॑यश्शुद्ध॒सत्त्वाः᳚ ।
ते ब्र॑ह्मलो॒के तु॒ परा᳚न्तकाले॒ परा॑मृता॒त्परि॑मुच्यन्ति॒ सर्वे᳚ ॥

ve̲dā̲nta̲-vi̱jñāna̲-suni̍ścitā̲rthāḥ saṁnyā̍sayo̲gādyata̍yaḥ śuddha̲sattvā̎ḥ |
te bra̍hmalo̲ke tu̲ para̎ntakāle̲ parā̍mṛtā̲tpari̍mucyanti̱ sarve̎||

द॒ह्रं॒ वि॒पा॒पं प॒रमे᳚ऽश्मभूतं॒ यत्पु॑ण्डरी॒कं पु॒रम॑ध्यस॒ग्ग्॒स्थम् ।
त॒त्रा॒पि॒ द॒ह्रं ग॒गनं॑ विशोक॒स्तस्मि॑न् यद॒न्तस्तदुपा॑सित॒व्यम् ॥

da̲hra̲ṁ vi̱pā̲paṁ pa̲rame̎śmabhūta̲ṁ yatpu̍ṇḍarī̱kaṁ pu̲rama̍dhyasa̲ggstham |
ta̲trā̲pi̱ da̲hraṁ ga̲gana̍ṁ viśoka̲stasmi̍n yada̲ntastadupā̍sita̲vyam ||

यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः ।
तस्य॑ प्र॒कृति॑-लीन॒स्य॒ यः॒ पर॑स्स म॒हेश्व॑रः ॥

yo vedādau sva̍raḥ pro̲kto̲ ve̲dānte̍ ca pra̲tiṣṭhi̍taḥ |
tasya̍ pra̲kṛti̍-līna̲sya̲ ya̲ḥ para̍ssa ma̲heśva̍raḥ ||

न तत्र सूर्यो भाति न च॑न्द्र-ता॒र॒कं
नेमा विद्युतो भान्ति कुतो॑ऽयम॒ग्निः॑ ।
तमेव भान्तं अनुभा॑ति स॒र्वम्
तस्य भासा सर्वमिदं॑ विभा॒ति ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥

na tatra suryo bhāti na ca̍ndra-tā̲ra̲kam
nemā vidyuto bhānti kuto̍yama̲gni̍ḥ |
tameva bhāntam anubhā̍ti sa̲rvam
tasya bhāsā sarvamida̍m vibhā̲ti ||

om śānti̱ḥ śānti̱ḥ śānti̍ḥ ||