Skip to content Skip to footer

Purna Kumbha

न कर्म॑णा न प्र॒जया॒ धने॑न॒ त्यागे॑नैके अमृत॒त्वमा॑न॒शुः ।
परे॑ण॒ नाकं॒ निहि॑तं॒ गुहा॑यां वि॒भ्राजदे॒तद्यत॑यो वि॒शन्ति॑ ॥

na karma̍ṇā na pra̲jayā̲ dhane̍na̲ tyāge̍naike amṛta̲tvamā̍na̲śuḥ |
pare̍ṇa̲ nāka̲ṁ nihi̍ta̲ṁ guhā̍yāṁ vi̱bhrājade̲tadyata̍yo vi̱śanti̍ ||

Not by work, nor by progeny or by wealth, but by renunciation alone have some attained immortality. That (immortality) which is beyond heaven, is attained by the self-controlled renunciates (as the Self) shining in their heart. 

वे॒दा॒न्त॒-वि॒ज्ञान॒-सुनि॑श्चिता॒र्थास्संन्या॑स यो॒गाद्यत॑यश्शुद्ध॒सत्त्वाः᳚ ।
ते ब्र॑ह्मलो॒के तु॒ परा᳚न्तकाले॒ परा॑मृता॒त्परि॑मुच्यन्ति॒ सर्वे᳚ ॥

ve̲dā̲nta̲vi̱jñāna̲-suni̍ścitā̲rthāḥ saṁnyā̍sayo̲gādyata̍yaḥ śuddha̲sattvā̎ḥ |
te bra̍hmalo̲ke tu̲ para̎ntakāle̲ parā̍mṛtā̲ḥ pari̍mucyanti̱ sarve̎ ||

Those who make proper effort and whose minds are pure, who have well-ascertained, clear knowledge of Vedanta, because of a life of sannyasa, they, are the time of the resolution of the individuality in Brahman, are all released from (even) the unmanifest (karma). 

द॒ह्रं॒ वि॒पा॒पं प॒रमे᳚ऽश्मभूतं॒ यत्पु॑ण्डरी॒कं पु॒रम॑ध्यस॒ग्ग्॒स्थम् ।
त॒त्रा॒पि॒ द॒ह्रं ग॒गनं॑ विशोक॒स्तस्मि॑न् यद॒न्तस्तदुपा॑सित॒व्यम् ॥

da̲hra̲ṁ vi̱pā̱paṁ pa̲rame̎śmabhūta̲ṁ yatpu̍ṇḍarī̱kaṁ pu̲rama̍dhyasa̲ggstham |
ta̲trā̲pi̱ da̲hraṁ ga̲gana̍ṁ viśoka̲stasmi̍n yada̲ntastadupā̍sita̲vyam ||

That, which abides in the city of the body, in the lotus, which is the intellect, and in that small space, that, which is free of all hurt and guilt, free from sorrow, and of the nature of Parameśvara, should be meditated upon. 

यो वेदादौ स्व॑रः प्रो॒क्तो॒ वे॒दान्ते॑ च प्र॒तिष्ठि॑तः ।
तस्य॑ प्र॒कृति॑-लीन॒स्य॒ यः॒ पर॑स्स म॒हेश्व॑रः ॥

yo vedādau sva̍raḥ pro̲kto̲ ve̲dānte̍ ca pra̲tiṣṭhi̍taḥ |
tasya̍ pra̲kṛti̍-līna̲sya̲ ya̲ḥ para̍ssa ma̲heśva̍raḥ ||

The one who is the syllable (om) that is uttered at the beginning of the Veda and is well-established in the upaniṣads, the one who is the cause, the truth of that causal principle which is resolved (in himself), he is the Lord, Maheśvara.

न तत्र सूर्यो भाति न च॑न्द्रता॒र॒कं
नेमा विद्युतो भान्ति कुतो॑ऽयम॒ग्निः॑ ।
तमेव भान्तं अनुभा॑ति स॒र्वम्
तस्य भासा सर्वमिदं॑ विभा॒ति ॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥

na tatra suryo bhāti na ca̍ndra-tā̲ra̲kam
nemā vidyuto bhānti kuto̍yama̲gni̍ḥ |
tameva bhāntam anubhā̍ti sa̲rvam
tasya bhāsā sarvamida̍m vibhā̲ti ||
om śānti̱ḥ śānti̱ḥ śānti̍ḥ ||