Purusha Suktam by Swami Ishwarananda (practice audio file)
Purusha Suktam by Swami Ishwarananda
ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये ।
दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
om taccha̲ṁ yorāvṛ̍ṇīmahe | gā̲tuṁ ya̲jñāya̍ | gā̲tuṁ ya̲jñapa̍taye |
daivī̎ sva̲stira̍stu naḥ | sva̲stirmānu̍ṣebhyaḥ | ū̲rdhvaṁ ji̍gātu bheṣa̲jam |
śaṁ no̍ astu dvi̲pade̎| śaṁ catu̍ṣpade |
om śānti̲ḥ śānti̲ḥ śānti̍ḥ ||
ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङु॒लम् ।
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति ।
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्ं॑श्च पूरु॑षः ॥१॥
om sa̲hasra̍ṣīrṣā̲ puru̍ṣaḥ | sa̲ha̲srā̲kṣaḥ sa̲hasra̍pāt |
sa bhūmiṁ̍ vi̲śvato̍ vṛ̲tvā | ātya̍tiṣṭhaddaśāngu̲lam|
puru̍ṣa e̲vedagṁ sarvam̎ | yadbhū̲taṁ yacca̲ bhavyam̎ |
u̲tāmṛ̍ta̲tvasyeśā̍naḥ| yadānne̍nāti̲ro-ha̍ti |
e̲tāvā̍nasya mahi̲mā | ato̲ jyāyāgṁ̍śca̲ pūru̍ṣaḥ ||1||
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः। पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि ।
तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥२॥
pādo̎’sya̲ viśvā̍ bhūtāni̍ | tri̲pāda̍syā̲mṛtaṁ̍ di̲vi |
tri̲pādū̲rdhva uda̲i̲tpuru̍ṣaḥ | pādo̎’sye̲hā”bha̍vā̲t puna̍ḥ |
tato̲ viṣva̲ṅ-vya̍krāmat |sā̲śa̲nā̲na̲śa̲ne a̲bhi |
tasmā̎dvi̱rāḍa̍jāyata | vi̱rājo̲ adhi̱ pūru̍ṣaḥ |
sa jā̲to atya̍ricyata | pa̲ścādbhūmi̲matho̍ pu̲raḥ ||2||
यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
स॒प्तास्या॑सन्परि॒धय॑: । त्रिःस॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्नन्-पुरु॑षं प॒शुम् ॥
तं य॒ज्ञं ब॒र्॒हिषि॒ प्रौक्षन्॑ । पुरु॑षं जा॒तम॑ग्रतः ॥३॥
yatpuru̍ṣeṇa ha̲viṣā̎ | de̲vā ya̲jñamata̍nvata |
va̲sa̲nto a̍syā-sī̲dājyam̎ | grī̱ṣma i̱dhmaśśa̲raddha̲viḥ |
sa̲ptāsyā̍sanpari̱dhaya̍ḥ | triḥ sa̲pta sa̲midha̍ḥ kṛ̲tāḥ |
de̲vā yadya̲jñaṁ ta̍nvā̲nāḥ | aba̍dhna̲npuru̍ṣaṁ pa̲śum |
taṁ ya̲jñaṁ ba̲r̲hiṣi̱ praukṣan̍ | puru̍ṣaṁ jā̲tama̍gra̲taḥ ||3||
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ।
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: । संभृ॑तं पृषदा॒ज्यम् ।
प॒शूग्ंस्ताग्ंश्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: । ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥४॥
tena̍ de̲vā aya̍janta | sā̲dhyā ṛṣa̍yaśca̲ ye |
ṭasmā̎dya̲jñātsa̍rva̲-huta̍ḥ | saṁbhṛ̍taṁ pṛṣadā̲jyam |
pa̲śūgṁstāgṁśca̍kre vāya̲vyān̍ | ā̲ra̲ṇyāngrā̲myāśca̲ ye |
tasmā̎dya̲jñātsa̍rva̲huta̍ḥ | ṛcaḥ̲ sāmā̍ni jajñire |
chandāgṁ̍si jajñire̲ tasmā̎t | yaju̲stasmā̍-dajāyata ||4||
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ।
यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ।
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑जन्य॑: कृ॒तः ॥५॥
tasmā̲daśvā̍ ajāyanta | ye ke co̍bha̲yāda̍taḥ |
gāvo̍ ha jajñire̲ tasmā̎t | tasmā̎jjā̲tā a̍jā̲vaya̍ḥ |
yatpuru̍ṣa̲ṁ vya̍dadhuḥ | ka̲ti̱dhā vya̍kalpayan |
mukhaṁ̲ kima̍sya̲ kau bā̲hū | kāvū̲rū pādā̍vucyete |
brā̲hma̲ṇo̎’sya̲ mukha̍māsīt | bā̲hū rāja̲nya̍ḥ kṛ̲taḥ ||5||
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: । प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ।
नाभ्या॑ आसीद॒न्तरि॑क्षं । शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन् ॥६॥
ūrū tada̍sya̲ yadvaiśya̍ḥ |pa̲dbhyāgṁ śū̲dro a̍jāyata |
ca̲ndramā̲ mana̍so jā̲taḥ | cakṣo̲ḥ sūryo̍ ajāyata |
mukhā̲dindra̍ścā̲gniśca̍ | prā̲ṇādvā̲yura̍jāyata |
nābhyā̍ āsīda̲ntari̍kṣam | śī̱rṣṇo dyauḥ sama̍vartata |
pa̲dbhyāṁ bhūmi̱rdiśah śrotrā̎t | tathā̍ lo̲kāgṁ a̍kalpayan ||6||
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तुपा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: । नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒, यदास्ते᳚ ।
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वा: । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्ते । यत्र॒ पूर्वेˈ सा॒ध्याः सन्ति॑ दे॒वाः ॥७॥
vedā̲hame̲taṁ puru̍ṣaṁ ma̲hāntam̎| ā̲di̱tyava̍rṇa̲ṁ tama̍sa̲stupā̲re |
sarvā̍ṇi rū̲pāṇi̍ vi̱citya̲dhira̍ḥ | nāmā̍ni kṛ̲tvā’bhi̱vada̲n̲, yadāste̎ |
dhā̲tā pu̲rastā̲dyamu̍dāja̲hāra̍| śa̲kraḥ pravi̱dvān pra̲diśa̲-ścata̍sraḥ |
tame̲vaṁ vi̱dvāna̲mṛta̍ i̱ha bha̍vati | nānyaḥ panthā̲ aya̍nāya vidyate |
ya̲jñena̍ ya̲jñama̍yajanta de̲vāḥ | tāni̱ dharmā̍ṇi pratha̲mānyā̍san |
te ha̲ nāka̍ṁ mahi̱māna̍ḥ sacante | yatra̲ pūrve̍sā̲dhyāḥ santi̍ de̲vāḥ ||7||
अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ।
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय ।
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ॥८॥
a̲dbhyaḥ saṁbhū̍taḥ pṛthi̱vyai rasā̎cca | vi̱śvaka̍rmaṇa̲ḥ sama̍varta̲tādhi̍ |
tasya̲ tvaṣṭā̍ vi̱dadha̍drū̲pame̍ti | tatpuru̍ṣasya̲ viśva̲mājā̍na̲magre̎ |
vedā̲hame̲taṁ puru̍ṣaṁ ma̲hāntam̎ | ā̲di̱tyava̍rṇa̲ṁ tama̍sa̲ḥ para̍stāt |
tame̲vaṁ vi̱dvāna̲mṛta̍ i̱ha bha̍vati | nānyaḥ panthā̍ vidya̲te’ya̍nāya |
pra̲jāpa̍tiścarati̱ garbhe̍ a̲ntaḥ | a̲jāya̍māno bahu̲dhā vijā̍yate ||8||
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚ । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ।
यो दे॒वेभ्य॒ आत॑पति । यो दे॒वाना᳚म् पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ।
रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚ ॥९॥
tasya̲ dhirā̲ḥ pari̍jānant̲i̱ yonim̎ | marī̍cīnāṁ pa̲dami̍cchanti ve̲dhasa̍ḥ |
yo de̲vebhya̲ āta̍pati | yo de̲vānā̎ṁ pu̲rohi̍taḥ |
pūrvo̲ yo de̲vebhyo̍ jā̲taḥ | namo̍ ru̲cāya̲ brāhma̍ye |
ruca̍ṁ brā̲hmaṁ ja̲naya̍ntaḥ | de̲vā agre̲ tada̍bruvan |
yastva̲i̱vaṁ brā̎hma̲ṇo vi̱dyāt | tasya̍ de̲vā asa̲n vaśe̎ ||9||
ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे ।
नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्᳚ ।
इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥१०॥
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
hrīśca̍ te la̲kṣmīśca̲ patnyau̎ | a̲ho̲rā̲tre pā̲rśve |
nakṣa̍trāṇi rū̲pam | a̲śvina̲u̲ vyāttam̎ |
i̱ṣṭaṁ ma̍niṣāṇa | a̲muṁ ma̍niṣāṇa | sarva̍ṁ maniṣāṇa ||10||
om śānti̲ḥ śānti̲ḥ śānti̍ḥ ||
ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये ।
दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शं नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे ।
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
om taccha̲ṁ yorāvṛ̍ṇīmahe | gā̲tuṁ ya̲jñāya̍ |gā̲tuṁ ya̲jñapa̍taye |
daivī̎ sva̲stira̍stu naḥ |sva̲stirmānu̍ṣebhyaḥ | ū̲rdhvaṁ ji̍gātu bheṣa̲jam |
śaṁ no̍ astu dvi̱pade̎| śaṁ catu̍ṣpade |
om śānti̲ḥ śānti̲ḥ śānti̍ḥ||