Skip to content Skip to footer

Saraswati Pooja

1. Vighneśvara dhyānam – Invocation

Ring the bell and light lamp.

om śuklāmbaradharam viṣṇum śaśivarṇam caturbhujam ǀ
prasanna vadanam dhyāyet sarva vighnopa śāntaye ǁ

2. ācamanam – Purification

Take a spoonful of water into your right hand and drink each time.

om keśavāya svāhā ǀ
om nārāyaṇāya svāhā ǀ
om mādhavāya svāhā ǀ

Take a spoonful of water to wash your hands into the plate in front of you.
om govindāya namaḥ ǁ

3. digbandhaḥ – Protection from evil spirits

Move your right hand in the air around the head with your index finger pointing out.

om bhūrbhuvaḥ suvaḥ

4. prāṇāyāmaḥ – Breathing exercises

Do 3 sets of pranayama. Others will chant gayatri mantra at this time.

Om bhūr-bhuvah svah ।
tat-savitur-vareṇyam
bhargo devasya dhīmahi ।
dhiyo yo naḥ pracho-dayāt ॥

5. Pūjā sankalpaḥ – Declaration

Put a tulsi leaf in your right hand and pour some water in it. Close it with your left hand and place it on your right knee.

om mamopātta-samasta-duritakshayadvārā
śrī parameṣvara prītyartham asmin śubha-muhūrte
jñāna-vairāgya sidhyartham vidyā-vinaya-prāptyartham
śrī sadguru-prasāda-sidhyartham ca
śrī sarasvatī pūjām kariṣye ǀ

Pour water and tulsi onto plate in front of you.

6. ghaṇṭānādhaḥ – Invitation to the Gods

Ring the bell and chant.

āgamārtham tu devānām gamanārtham tu rakshasām ǀ
kurve ghaṇṭā-ravam tatra devatāḥvāna-lakshaṇam ǁ

7. śrī gaṇeśa- smaraṇam – Invocation of Ganesh

Fold hands and chant. Place two bananas on betel leaf in front of Ganesha. 

vakratuṇḍa mahākāya
sūryakoṭi samaprabha ǀ
nirvighnam kuru me deva
sarvakāryeṣu sarvadā ǁ
om śrī mahāgaṇapataye namaḥ ǁ

Dip flower in water and sprinkle on fruit.

naivedyam nivedayāmi ǁ

Wave the smell towards Ganeshs with the thumb touching each finger shown below.

om prāṇāya svāhā – Pinky
om apānāya svāhā – Ring finger
om vyānāya svāhā – Middle finger
om udānāya svāhā – Index finger
om samānāya svāhā – All fingers
om brahmaṇe svāhā – All fingers

8. guru-smaraṇam – Invocation of Guru

Fold hands and chant.

gurur braḥmā gurur viṣṇuḥ gurur devo maheśvaraḥ ǀ
guruḥ sākśāt para brahma tasmai śrī gurave namaḥ ǁ
om śrī gurubhyo namaḥ ǁ

Offer a flower.

9. devatā dhyānam – Invocation of Saraswati

Fold hands and chant.

yā kundendu tuṣāra hāra dhavalā yā śubhra vastrāvṛtā
yā vīṇā varadanḍa maṇḍitakarā yā śveta padmāsanā ǀ
yā brahmācyuta śankara prabhṛtibhiḥ devaissadā vanditā
sā mām pātu sarasvatī bhagavatī niśśeṣa-jāḍhyāpahā ǁ

Offer a flower.

10. devatā-āvāhanam – Welcoming

Touch your heart with left hand and keep right hand touching Saraswati’s feet.

om śrī sarasvatyai namaḥ ǀ āvāhayāmi ǁ

11. āsanam – Offering a seat

Offer a flower.

om śrī sarasvatyai namaḥ ǀ āsanam samarpayāmi ǁ

12. pādyam – Washing feet

Pour a spoonful of water at Saraswati’s feet.

om śrī sarasvatyai namaḥ ǀ pādyam samarpayāmi ǁ

13. arghyam – Washing hands

Pour a spoonful of water on Saraswati’s hands.

om śrī sarasvatyai namaḥ ǀ arghyam samarpayāmi ǁ

14. ācamanam – Rinsing mouth

Show a spoonful of water to Saraswati and pour it on the plate in front of you.

om śrī sarasvatyai namaḥ ǀ ācamanam samarpayāmi ǁ

15. snānīyam – Offering bath

Sprinkle water on Saraswati.

om śrī sarasvatyai namaḥ ǀ snānīyam samarpayāmi ǁ

16. vastram – Giving clothes

Offer a flower to Saraswati.

om śrī sarasvatyai namaḥ ǀ śubha-vastram samarpayāmi ǁ

17. gandhalepanam – Perfume

Take chandan with your right ring finger and put it on Saraswati forehead.

om śrī sarasvatyai namaḥ ǀ gandham samarpayāmi ǁ

18. akśatāḥ – Kumkum and Rice

Take some rice on your right ring finger and dip it in the kumkum. Apply it to Saraswati’s forehead.

om śrī sarasvatyai namaḥ ǀ akśatān samarpayāmi ǁ

 

19, puṣpam – Flower

Offer a flower garland to Saraswati.

om śrī sarasvatyai namaḥ ǀ  puṣpāṇi samarpayāmi ǁ

20. arcana – 108 Names

Offer a flower petal each time a name is chanted.

Name Mantra

Name Meaning

ॐ सरस्वत्यै नमः।
Om Sarasvatyai Namaḥ।

The Goddess of Knowledge

ॐ महाभद्रायै नमः।
Om Mahābhadrāyai Namaḥ।

The Goddess Who is Supremely Auspicious

ॐ महामायायै नमः।
Om Mahāmāyāyai Namaḥ।

The Goddess Who has Great Illusion

ॐ वरप्रदायै नमः।
Om Varapradāyai Namaḥ।

The Goddess Who Bestows Boons

ॐ श्रीप्रदायै नमः।
Om Śripradāyai Namaḥ।

The Goddess Who Bestows Wealth

ॐ पद्मनिलयायै नमः।
Om Padmanilayāyai Namaḥ।

The Goddess Whose Home is in a Lotus

ॐ पद्माक्ष्यै नमः।
Om Padmākshyai Namaḥ।

The Goddess Whose Eyes are Like Lotus

ॐ पद्मवक्त्राकायै नमः।
Om Padmavaktrakāyai Namah।

The Goddess Whose Face is Like Lotus

ॐ शिवानुजायै नमः।
Om Śivānujāyai Namaḥ।

The Goddess Who is the Younger Sibling of Shiva

ॐ पुस्तकभृते नमः।
Om Pustakabhṛte Namaḥ।

The Goddess Who is Holding a Book

ॐ ज्ञानमुद्रायै नमः।
Om Jnānamudrāyai Namaḥ।

The Goddess Who Sits in the Mentioned Posture

ॐ रमायै नमः।
Om Ramāyai Namaḥ।

The Goddess Who is Enticing

ॐ परायै नमः।
Om Parāyai Namaḥ।

The Goddess Who is Beyond Everything

ॐ कामरूपायै नमः।
Om Kāmarūpāyai Namaḥ।

The Goddess Who Takes Various Forms as Desired

ॐ महाविद्यायै नमः।
Om Mahāvidyāyai Namaḥ।

The Goddess Who has Great Knowledge

ॐ महापातक नाशिन्यै नमः।
Om Mahāpātaka Naśinyai Namaḥ।

The Goddess Who is the Destroyer of Fallen-Beings

ॐ महाश्रयायै नमः।
Om Mahāśrayāyai Namaḥ।

The Goddess Who is the Supreme Refuge

ॐ मालिन्यै नमः।
Om Mālinyai Namaḥ।

The Goddess Who has a Garland

ॐ महाभोगायै नमः।
Om Mahābhogāyai Namaḥ।

The Goddess By Whom Great Enjoyment is Being Caused

ॐ महाभुजायै नमः।
Om Mahābhujāyai Namaḥ।

The Goddess Whose Arms are Great

ॐ महाभागायै नमः।
Om Mahābhāgāyai Namaḥ।

The Goddess Whose Luck is Great

ॐ महोत्साहायै नमः।
Om Mahotsāhāyai Namaḥ।

The Goddess Whose Strength is Supreme

ॐ दिव्याङ्गायै नमः।
Om Divyāngāyai Namaḥ।

The Goddess Whose Limbs are Divine

ॐ सुरवन्दितायै नमः।
Om Suravanditāyai Namaḥ।

The Goddess Who is Adored by the Gods

ॐ महाकाल्यै नमः।
Om Mahākālyai Namaḥ।

The Goddess of Time and Death

ॐ महापाशायै नमः।
Om Mahāpāśāyai Namaḥ।

The Goddess Whose Noose is Eminent

ॐ महाकारायै नमः।
Om Mahākārāyai Namaḥ।

The Goddess Whose Form is Supreme

ॐ महाङ्कुशायै नमः।
Om Mahānkuśāyai Namaḥ।

The Goddess Whose Stick (Goad) is Eminent

ॐ पीतायै नमः।
Om Pītāyai Namaḥ।

The Goddess who is yellow-skinned

ॐ विमलायै नमः।
Om Vimalāyai Namaḥ।

The Goddess Who is Spotless

ॐ विश्वायै नमः।
Om Viśvāyai Namaḥ।

The Goddess Who is the Entire Cosmos

ॐ विद्युन्मालायै नमः।
Om Vidyunmālāyai Namaḥ।

The Goddess Who Wears a Shining Garland

ॐ वैष्णव्यै नमः।
Om Vaiṣṇavyai Namaḥ।

The Shakti of Lord Vishnu

ॐ चन्द्रिकायै नमः।
Om Candrikāyai Namaḥ।

The Goddess Who is as Bright as Moonlight

ॐ चन्द्रवदनायै नमः।
Om Candravadanāyai Namaḥ।

The Goddess Whose Face is as Beautiful as Moon

ॐ चन्द्रलेखाविभूषितायै नमः।
Om Candralekhā vibhūṣitāyai Namaḥ।

The Goddess Who is Adorned by a Digit of the Moon

ॐ सावित्र्यै नमः।
Om Sāvitryai Namaḥ।

Ray of Light

ॐ सुरसायै नमः।
Om Surasāyai Namaḥ।

The Goddess Who is Charming

ॐ देव्यै नमः।
Om Devyai Namaḥ।

The Goddess

ॐ दिव्यालङ्कारभूषितायै नमः।
Om Divyālankāra bhūṣitāyai Namaḥ।

The Goddess Who is Adorned by Divine Ornaments

ॐ वाग्देव्यै नमः।
Om Vāgdevyai Namaḥ।

The Goddess of speech

ॐ वसुधायै नमः।
Om Vasudhāyai Namaḥ।

The Goddess Who is the Earth

ॐ तीव्रायै नमः।
Om tīvrāyai Namaḥ।

The Goddess Whose Speed is Fast

ॐ महाभद्रायै नमः।
Om Mahābhadrāyai Namaḥ।

The Goddess Who is Supremely Auspicious

ॐ महाबलायै नमः।
Om Mahābalāyai Namaḥ।

The Goddess Whose Strength is Supreme

ॐ भोगदायै नमः।
Om Bhogadāyai Namaḥ।

The Goddess Who Bestows Enjoyment

ॐ भारत्यै नमः।
Om Bhāratyai Namaḥ।

The Goddess of Speech

ॐ भामायै नमः।
Om Bhāmāyai Namaḥ।

The Goddess Who is Personification of Passion and Splendor

ॐ गोविन्दायै नमः।
Om Govindāyai Namaḥ।

The Goddess Who is Protector or Controller of Cows

ॐ गोमत्यै नमः।
Om Gomatyai Namaḥ।

A Place Having Herds of Cows

ॐ शिवायै नमः।
Om Śivāyai Namaḥ।

The Goddess Who Delivers Liberation or Enlightment

ॐ जटिलायै नमः।
Om Jaṭilāyai Namaḥ।

The Goddess Who has Matted Hairs

ॐ विन्ध्यावासायै नमः।
Om Vindhyāvāsāyai Namaḥ।

The Goddess Whose Dwelling Place is Mount Vindhya

ॐ विन्ध्याचलविराजितायै नमः।
Om Vindhyācala virājitāyai Namaḥ।

The Goddess Who is Seated in Mount Vindhya

ॐ चण्डिकायै नमः।
Om Caṇḍikāyai Namaḥ।

The Fierce One, the Wrathful Goddess

ॐ वैष्णव्यै नमः।
Om Vaiṣṇavyai Namaḥ।

The Power of Lord Vishnu

ॐ ब्राह्मयै नमः।
Om Brāhmyai Namaḥ।

The Power of Brahma

ॐ ब्रह्मज्ञानैकसाधनायै नमः।
Om Brahma jnānaika sādhanāyai Namaḥ।

The Only Medium to Attain Brahma-Jnana (Enlightment)

ॐ सौदामिन्यै नमः।
Om Saudāminyai Namaḥ।

The Goddess Whose Resplendence is Like Lightening

ॐ सुधामूर्त्यै नमः।
Om Sudhāmūrtyai Namaḥ।

The Goddess Whose Form is Like Nectar

ॐ सुभद्रायै नमः।
Om Subhadrāyai Namaḥ।

The Goddess Who is Extremely Beautiful

ॐ सुरपूजितायै नमः।
Om Surapūjitāyai Namaḥ।

The Goddess Who is Worshipped by Gods

ॐ सुवासिन्यै नमः।
Om Suvāsinyai Namaḥ।

The Goddess Who Fills her Abode (the Whole Cosmos) with Auspiciousness

ॐ सुनासायै नमः।
Om Sunāsāyai Namaḥ।

The Goddess Who has Beautiful Nose

ॐ विनिद्रायै नमः।
Om Vinidrāyai Namaḥ।

The Goddess Who is Sleepless

ॐ पद्मलोचनायै नमः।
Om Padmalocanāyai Namaḥ।

The Goddess Whose Eyes are Like Lotus

ॐ विद्यारूपायै नमः।
Om Vidyārūpāyai Namaḥ।

The Goddess Who is Knowledge Personified

ॐ विशालाक्ष्यै नमः।
Om Viśālākśyai Namaḥ।

The Goddess Whose Eyes are Large

ॐ ब्रह्मजायायै नमः।
Om Brahmajāyāyai Namaḥ।

The Wife of Brahma

ॐ महाफलायै नमः।
Om Mahāphalāyai Namaḥ।

The Goddess Who is the Greatest Retribution

ॐ त्रयीमूर्त्यै नमः।
Om Trayīmūrtyai Namaḥ।

The Goddess Who is the Trinity

ॐ त्रिकालज्ञायै नमः।
Om Trikālajnāyai Namaḥ।

The Goddess Who Knows Everything About the Past, the Present and the Future

ॐ त्रिगुणायै नमः।
Om Triguṇāyai Namaḥ।

The Goddess Who is the Personification of the 3 Gunas-Tamas, Rajas and Sattva

ॐ शास्त्ररूपिण्यै नमः।
Om Śāstrarūpiṇyai Namaḥ।

The Goddess Who is the Treatises Personified

ॐ शुम्भासुरप्रमथिन्यै नमः।
Om Śumbhāsura pramathinyai Namaḥ।

The Goddess Who Tormented the Demon Shumbha

ॐ शुभदायै नमः।
Om Śubhadāyai Namaḥ।

The Goddess Who Bestows Auspicion

ॐ स्वरात्मिकायै नमः।
Om Svarātmikāyai Namaḥ।

The Goddess Who exists as Sound

ॐ रक्तबीजनिहन्त्र्यै नमः।
Om Raktabījanihantryai Namaḥ।

The Goddess Who is the Slayer of Raktabīja

ॐ चामुण्डायै नमः।
Om Cāmuṇḍāyai Namaḥ।

The Goddess Who Killed the Demons Chanda and Munda

ॐ अम्बिकायै नमः।
Om Ambikāyai Namaḥ।

The Mother Goddess

ॐ मुण्डकायप्रहरणायै नमः।
Om Muṇḍakāya praharaṇāyai Namaḥ।

The Goddess Who is the Dispeller of Muṇda

ॐ धूम्रलोचनमर्दनायै नमः।
Om Dhūmra locana mardanāyai Namaḥ।

The Goddess Who Killed the Demon Dhumralochana

ॐ सर्वदेवस्तुतायै नमः।
Om Sarvadevastutāyai Namaḥ।

The One Who Praised by all Gods and Goddesses

ॐ सौम्यायै नमः।
Om Saumyāyai Namaḥ।

The Goddess Who is Gentle and Cheerful

ॐ सुरासुर नमस्कृतायै नमः।
Om Surāsura Namaskṛtāyai Namaḥ।

Both Gods and Demons Bow to Her

ॐ कालरात्र्यै नमः।
Om Kālarātryai Namaḥ।

The Goddess Who is the Night of Deluge

ॐ कलाधारायै नमः।
Om Kalādhārāyai Namaḥ।

The Goddess Who is the Support of Artistry

ॐ रूपसौभाग्यदायिन्यै नमः।
Om Rūpa saubhāgya dāyinyai Namaḥ।

The Goddess Who is the Giver of Beauty and Good Fortune

ॐ वाग्देव्यै नमः।
Om Vāgdevyai Namaḥ।

The One Who is the Goddess of Speech

ॐ वरारोहायै नमः।
Om Varārohāyai Namaḥ।

The Goddess Who is Elegant

ॐ वाराह्यै नमः।
Om Vārāhyai Namaḥ।

The Power of Varaha

ॐ वारिजासनायै नमः।
Om Vārijāsanāyai Namaḥ।

The Goddess Who is Seated on a White Lotus

ॐ चित्राम्बरायै नमः।
Om Citrāmbarāyai Namaḥ।

The Goddess Whose Clothes are Variegated

ॐ चित्रगन्धायै नमः।
Om Citragandhāyai Namaḥ।

The Goddess Whose Fragrance is Variegated

ॐ चित्रमाल्यविभूषितायै नमः।
Om Citramālya vibhūṣitāyai Namaḥ।

The Goddess Who is Adorned With Variegated Flowers

ॐ कान्तायै नमः।
Om Kāntāyai Namaḥ।

The Goddess Who is Beautiful

ॐ कामप्रदायै नमः।
Om Kāmapradāyai Namaḥ।

The Goddess Who Bestows Desires

ॐ वन्द्यायै नमः।
Om Vandyāyai Namaḥ।

The Goddess Who is Worthy of Worship

ॐ विद्याधरसुपूजितायै नमः।
Om Vidyādhara supūjitāyai Namaḥ।

The Goddess Who is Well Worshipped by Knowledge-Holders

ॐ श्वेताननायै नमः।
Om Śvetānanāyai Namaḥ।

The Goddess Who have fair face

ॐ नीलभुजायै नमः।
Om Nīlabhujāyai Namaḥ।

The Goddess Whose Arms are of Blue Colour

ॐ चतुर्वर्गफलप्रदायै नमः।
Om Caturvarga phalapradāyai Namaḥ।

The Goddess Who Bestows Retribution to the Four-Sections of Society

ॐ चतुरानन साम्राज्यायै नमः।
Om Caturānana Sāmrājyāyai Namaḥ।

The Goddess Whose Empire is the world Created by Four-Headed Brahma

ॐ रक्तमध्यायै नमः।
Om Raktamadhyāyai Namaḥ।

The Goddess Who is the Source of all Shakti

ॐ निरञ्जनायै नमः।
Om Niranjanāyai Namaḥ।

The Goddess Who is Dispassionate

ॐ हंसासनायै नमः।
Om Hamsāsanāyai Namaḥ।

The Goddess Whose Seat is of Swan

ॐ नीलजङ्घायै नमः।
Om Nīlajanghāyai Namaḥ।

The Goddess Who has Blue Thighs

ॐ ब्रह्मविष्णुशिवान्मिकायै नमः।
Om Brahma Viṣṇu Śivātmikāyai Namaḥ।

The Goddess Who is the Soul of Brahma, Visnu and Shiva

 

21. dhūpaḥ – Incense

Light the agarbati and lift up to Saraswati. Ring the bell.

om śrī sarasvatyai namaḥ ǀ dhūpam āghrāpayāmi ǁ

 

22. dīpaḥ – Lamp

Light up oil lamp and raise it to the level of Saraswati’s eyes. Ring the bell.

om śrī sarasvatyai namaḥ ǀ dīpam darśayāmi ǁ

23. naivedyam – Prasad

Dip a flower into the water and sprinkle on Prasad. Put on plate in front of you.

om śrī sarasvatyai namaḥ ǀ  naivedyam nivedayāmi ǁ

Wave the smell towards Saraswati with the thumb touching each finger shown below.

om prāṇāya svāhā – Pinky
om apānāya svāhā – Ring finger
om vyānāya svāhā – Middle finger
om udānāya svāhā – Index finger
om samānāya svāhā – All fingers
om brahmaṇe svāhā – All fingers

24. mangala-nīrājanam – Aarti

Light camphor and rotate around Saraswati. Ring the bell.

na tatra sūryo bhāti na candra tārakam
nemā vidyuto bhānti kuto S ayamagniḥ ǀ
tameva bhāntam anubhāti sarvam
tasya bhāsā sarvamidam vibhāti ǁ
om śrī sarasvatyai namaḥ ǀ mangala-nīrājanam samarpayāmi ǁ 

25. puṣpānjaliḥ – Conclusion

Offer flower.

om śrī sarasvatyai namaḥ ǀ puṣpānjalim samarpayāmi ǁ

 

26. pradakśiṇa-namaskāraḥ – Circumambulation

Stand up and turn around clockwise 3 times.

om śrī sarasvatyai namaḥ ǀ
pradakśiṇa-namaskāran samarpayāmi ǁ

27. prārthanā – Forgiveness

Fold hands and chant.

kāyena vācā manasendriyairvā
buddhyātmanā vā prakṛte svabhāvāt ǀ
karomi yadyat sakalam parasmai
nārāyaṇāyeti samarpayāmi ǁ

28. śānti mantraḥ – Closing prayer

Fold hands and chant.

om pūrṇamadaḥ pūrṇamidam pūrṇāt pūrṇamudacyate ǀ
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ǁ
om śāntiḥ śāntiḥ śāntiḥ
hariḥ om śrī gurubhyo namaḥ hariḥ om