Skip to content Skip to footer

Sri Ganapati Atharva Sheersham

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः।
स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑तं॒-यदायुः॑।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥

om bha̲draṃ karṇe̍bhiḥ śṛṇu̲yāma̍ devāḥ | bha̠draṃ pa̍śyemā̲kṣabhi̱ryaja̍trāḥ |
sthi̱rairangai̎stuṣṭhu̲vāgṃ sa̍sta̲nūbhi̍ḥ | vyaśe̍ma de̲vahi̍ta̲ṃ yadāyu̍ḥ |
sva̠sti na̲ indro̍ vṛ̲ddhaśra̍vāḥ | sva̲sti na̍ḥ pū̲ṣā vi̱śvave̍dāḥ |
sva̲sti na̲stārkṣyo̲ ari̍ṣṭanemiḥ | sva̲sti no̲ bṛha̲spati̍rdadhātu||

om śānti̱ḥ śānti̱ḥ śānti̍ḥ ||

ॐ नम॑स्ते ग॒णप॑तये। त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि।
त्वमे॒व के॒वलं॒ कर्ता॑सि । त्वमे॒व के॒वलं॒ धर्ता॑सि।
त्वमे॒व के॒वलं॒ हर्ता॑सि ।  त्वमेव सर्वम् खल्विदं॑ ब्रह्मा॒सि ।
त्वं साक्षाद् आत्मा॑सि नित्यं ॥१॥

om nama̍ste ga̲ṇapa̍taye | tvame̲va pra̲tyakṣa̲m tattva̍masi |
tvame̲va ke̲vala̲m kartā̍si | tvame̲va ke̲vala̲m dhartā̍si |
tvame̲va ke̲vala̲m hartā̍si | tvameva sarvam khalvida̍m brahmā̲si |
tvaṃ sākṣād-ātmā̍si ni̱tyam ||1||

ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥२॥

ṛ̍tam va̲cmi| sa̍tyam va̲cmi ||2||

अ॒व त्वं॒ माम् । अव॑ व॒क्तारम्᳚ । अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ ।
अव॑ धा॒तारम्᳚ । अवानूचानम॑व शि॒ष्यम् । अव॑ प॒श्चात्ता᳚त् । अव॑ पु॒रस्ता᳚त् ।
अवोत्त॒रात्ता᳚त् । अव॑ दक्षि॒णात्ता᳚त् । अव॑ चो॒र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् ।
सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥३॥

a̲va tva̲m mām | ava̍ va̲ktāram̎ | ava̍ śro̲tāram̎ | ava̍ dā̲tāram̎ |
ava̍ dhā̲tāram̎ | avānūcānama̍va śi̱ṣyam | ava̍ pa̲ścāttā̎t | ava̍ pu̲rastā̎t | avotta̲rāttā̎t | ava̍ dakṣi̲ṇāttā̎t | ava̍ co̲rdhvāttā̎t | avādha̲rāttā̎t |
sarvato mām pāhi pāhi̍ sama̲ntāt ||3||

 

त्वं वाँङ्मय॑स्त्वं चिन्म॒यः। त्वमानन्दमय॑स्त्वं ब्रह्म॒मयः।
त्वं सच्चिदानन्दाऽद्वि॑तीयो॒ऽसि। त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥४॥

tvaṃ vāṅ-maya̍stvam cinma̲yaḥ | tvam-ānanda-maya̍stvam brahma̲mayaḥ |
tvaṃ saccid-ānandā’dvi̍tīyo̲si | tvaṃ pra̲tyakṣa̲m brahmā̍si |
tvaṃ jñānamayo vijñāna̍mayo̲s i ||4||

सर्वं जगदिदं त्व॑त्तो जा॒यते । सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति ।
सर्वं जगदिदं त्वयि लय॑मेष्य॒ति । सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।
त्वं भूमिरापोऽनलोऽनि॑लो न॒भः । त्वं चत्वारि वा᳚क्पदा॒नि ॥५॥

sarvaṃ jagadidam tva̍tto jā̲yate | sarvaṃ jagadidam tva̍ttasti̠ṣṭhati |
sarvaṃ jagadidaṃ tvayi laya̍meṣya̲ti | sarvaṃ jagadidaṃ tvayi̍ pratye̲ti |
tvaṃ bhūmir-āpo’nalo’ni̍lo na̲bhaḥ | tvaṃ catvāri vā̎kpadā̲ni ||5||

त्वं गु॒णत्र॑याती॒तः । त्वं अवस्थात्र॑याती॒तः । त्वं दे॒हत्र॑याती॒तः । त्वं का॒लत्र॑याती॒तः।
त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् । त्वं शक्तित्र॑यात्म॒कः । त्वां-योगिनो ध्याय॑न्ति नि॒त्यम् ।
त्वं ब्रह्मा त्वं-विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुवः॒ सुवरोम् ॥६॥

tvaṃ gu̲ṇatra̍yātī̠taḥ | tvaṃ avasthātra̍yātī̠taḥ | tvaṃ de̲hatra̍yātī̠taḥ | tvaṃ kā̲latra̍yātī̱taḥ |
tvaṃ mūlādhārasthito̍si ni̱tyam | tvaṃ śaktitra̍yātma̲kaḥ | tvāṃ yogino dhyāya̍nti ni̱tyam |
tvaṃ brahmā tvaṃ viṣṇus-tvaṃ rudras-tvam-indras-tvam-agnis-tvaṃ vāyus-tvaṃ sūryas-tvaṃ candramās-tvaṃ brahma̲ bhūrbhuva̲ḥ suvarom ||6||

गणादिं᳚ पूर्व॑मुच्चा॒र्य॒ वर्णादीं᳚स्तदन॒न्तरम् ।
अनुस्वारः प॑रत॒रः । अर्धे᳚न्दुल॒सितम् । तारे॑ण ऋ॒द्धम् । 
एतत्तव मनु॑स्वरू॒पम् । गकारः पू᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् ।
अनुस्वारश्चा᳚न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् ।
नादः॑ सन्धा॒नम् । सग्ंहि॑ता स॒न्धिः।
सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः।
निचृद्गाय॑त्रीच्छ॒न्दः । गणपति॑र्देव॒ता ।
ॐ गं ग॒णप॑तये॒ नमः॥७॥

ga̲ṇādiṃ̎ pūrva̍muccā̲rya̲ va̲rṇādī̎ṃ-stadana̲ntaram |
anusvāraḥ pa̍rata̲raḥ | ardhe̎ndula̲sitam | tāre̍ṇa ṛ̲ddham |
etattava manu̍svarū̲pam | gakāraḥ pū̎rvarū̲pam | akāro madhya̍marū̲pam |
anusvāraścā̎ntyarū̲pam | bindurutta̍rarū̲pam |
nāda̍ḥ sandhā̲nam | sagṃhi̍tā sa̲ndhiḥ |
saiṣā gaṇe̍śavi̱dyā |  gaṇa̍ka ṛ̲ṣiḥ |
nicṛd-gāya̍trī-ccha̲ndaḥ | gaṇapati̍rdevatā |
oṃ gaṃ ga̲ṇapa̍taye̲ namaḥ ||7||

एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि । तन्नो॑  दन्तिः प्रचो॒दया᳚त् ॥८॥

ekada̲n̲tāya̍ vi̱dmahe̍ vakratu̲ṇḍāya̍ dhīmahi | tanno̍ dantiḥ praco̲dayā̎t ||8||

एकद॒न्तं च॑तुर्हस्तं॒ पा॒शम॑ङ्कुश॒धारि॑णम् ।
रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् ।
रक्तं॑ ल॒म्बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् ।
रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् ।
भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् ।
आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृतेः᳚ पुरु॒षात्प॑रम् ।
एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥९॥

ekada̲ntaṃ ca̍turha̲sta̲ṃ pā̲śam-a̍ṅkuśa̠-dhāri̍ṇam |
rada̍ṃ ca vara̍daṃ ha̲sta̲i̱r-bi̱bhrāṇa̍ṃ mūṣa̲ka-dhva̍jam |
rakta̍ṃ la̲mboda̍raṃ śū̲rpa̲-ka̲rṇaka̍ṃ rakta̲-vāsa̍sam |
rakta̍-ga̲ndhānu̍-liptā̲ṅ̲ga̲ṃ ra̲kta-pu̍ṣpaiḥ su̲pūji̍tam |
bhaktā̍nu̲-kampi̍naṃ de̲va̲ṃ ja̲gat-kā̍raṇam-acyu̍tam |
āvi̍r-bhū̠taṃ ca̍ sṛ̲ṣṭyā̲da̲u̲ pra̲kṛte̎ḥ puru̲ṣātpa̍ram |
eva̍ṃ dhyā̲yati̍ yo ni̱tya̲ṃ sa̲ yogī̍ yogi̱nāṃ va̍raḥ ||9||

ॐ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये॒ नमः ॥१०॥

om namo vrāta-pataye namo gaṇapataye namaḥ pramatha-pataye namaste astu lambodarā-yaikadantāya vighna-nāśine śiva-sutāya śrī-varada-mūrtaye̲
namaḥ ||10|| 

एतदथर्वशीर्षं॑-योऽधी॒ते स ब्रह्मभूया॑य क॒ल्पते । स सर्वविघ्नै᳚र्न बा॒ध्यते ।
स सर्वत्र सुख॑मेध॒ते । स पञ्चमहापापा᳚त् प्रमु॒च्यते ।
सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति । प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति ।
सायं प्रातः प्र॑युञ्जा॒नो॒ पापोऽपा॑पो भ॒वति । सर्वत्राधीयानोऽपवि॑घ्नो भवति ।
धर्मार्थकाममोक्षं॑ च वि॒न्दति । इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् ।
यो यदि मो॑हाद् दा॒स्यति स पापी॑यान् भ॒वति ।
सहस्रावर्तनाद्यं-यं काम॑मधी॒ते तं तमने॑न सा॒धयेत् ॥११॥

etad-atharva-śīrṣaṃ̍ yo’dhī̱te sa brahmabhūyā̍ya ka̲lpate | sa sarva-vighnai̎rna bā̲dhyate |
sa sarvatraḥ sukha̍medha̲te | sa paṇca-mahā-pāpā̎t-pramu̲cyate |
sā̲yama̍dhīyā̲no̲ divasakṛtaṃ pāpa̍nnāśa̲yati | prā̲tara̍dhīyā̲no̲ rātrikṛtaṃ pāpa̍nnāśa̠yati |
sāyamprātaḥ pra̍yunjā̲no pāpopā̍po bha̲vati | sarvatrādhīyānopavi̍ghno bhavati |
dharmārthakāmamōkṣa̍ṃ ca vi̱ndati | idam-atharva-śīrṣam-aśiṣyāya̍ na de̲yam |
yo yadi mo̍hād dā̲syati sa pāpī̍yān-bha̲vati |
sahasrāvartanādyaṃ yaṃ kāma̍madhī̱te taṃ tamane̍na sā̲dhayet ||11||

अनेन गणपतिम॑भिषि॒ञ्चति स वा॑ग्मी भ॒वति ।
चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति ।
इत्यथर्व॑णवा॒क्यम् ।
ब्रह्माद्या॒वर॑णं विद्यान् न बिभेति कदा॑चने॒ति ॥१२॥

anena gaṇapatiṃ-a̍bhiṣi̱ncati sa vā̍gmī bha̲vati |
caturthyām-ana̍śnan ja̲pati sa vidyā̍vān-bha̲vati |
ityatharva̍ṇa-vā̲kyam |
brahmādyā̲-vara̍ṇaṃ vi̱dyān na bibheti kadā̍chane̲ti ||12||

यो दूर्वाङ्कु॑रै-र्य॒जति स वैश्रवणोप॑मो भ॒वति ।
यो ला॑जै-र्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति ।
यो मोदकसहस्रे॑ण य॒जति स वाञ्छितफलम॑वाप्नो॒ति ।
यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं लभते ॥१३॥

yo dūrvāṅ-ku̍rair-ya̲jati sa vaiśravaṇopa̍mo bha̲vati |
yo lā̍jair-ya̲jati sa yaśo̍vān-bha̲vati | sa medhā̍vān-bha̲vati |
yo modaka-sahasre̍ṇa ya̲jati sa vāncita-phalam-a̍vāpno̲ti |
yaḥ sājya sami̍dbhir-ya̲jati sa sarvaṃ labhate sa sa̍rvaṃ la̲bhate ||13||

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति ।
सूर्यग्रहे म॑हान॒द्यां प्रतिमासन्निधौ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति ।
महाविघ्ना᳚त् प्रमु॒च्यते । महादोषा᳚त् प्रमु॒च्यते ।
महाप्रत्यवाया᳚त् प्रमु॒च्यते । स सर्व॑विद्भवति स सर्व॑विद्भ॒वति ।
य ए॑वं-वे॒द । इत्यु॑प॒निष॑त् ॥१४॥

aṣṭau brāhmaṇān samyag grā̍hayi̱tvā sūryavarca̍svī bha̲vati |
sūryagrahe ma̍hāna̲dyāṃ pratimāsannidhau vā ja̲ptvā siddhama̍ntro bha̲vati |
mahāvighnā̎t-pramu̲cyate | mahādoṣā̎t-pramu̲cyate |
mahāpratyavāyā̎t-pramu̲cyate | sa sarva̍vidbhavati sa sarva̍vidbha̲vati |
ya e̍vaṃ ve̲da| ityu̍pa̲niṣa̍t ||14||

ॐ भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

om bha̲draṃ karṇe̍bhiḥ śṛṇu̲yāma̍ dēvāḥ | bha̠draṃ pa̍śyemā̲kṣabhi̱ryaja̍trāḥ |
sthi̱rairangai̎stuṣṭhu̲vāgṃ sa̍sta̲nūbhi̍ḥ | vyaśe̍ma de̲vahi̍ta̲ṃ yadāyu̍ḥ |
sva̠sti na̲ indro̍ vṛ̲ddhaśra̍vāḥ | sva̲sti na̍ḥ pū̲ṣā vi̱śvave̍dāḥ |
sva̲sti na̲stārkṣyo̲ ari̍ṣṭanemiḥ | sva̲sti no̲ bṛha̲spati̍rdadhātu ||

om śānti̱ḥ śānti̱ḥ śānti̍ḥ ||