Skip to content Skip to footer

Sri-rudrashtakam

श्री रुद्राष्टकम्  śrīrudrāṣṭakam  
from tulasī rāmāyaa by śrī gosvāmi tulasīdāsa

Verse 1

नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्मवेदस्वरूपम् ।
निजं निर्गुणं निर्विकल्पं निरीहं
चिदाकाशमाकाशवासं भजेऽहम् ॥

namāmīśam-īśāna nirvāṇa-rūpa
vibhu vyāpaka brahma-veda-svarūpam
nija nirguṇa nirvikalpa nirīha
cidākāśam-ākāśa-vāsaṁ bhaje’ham 1

Verse 2

निराकारमोङ्कारमूलं तुरीयं
गिराज्ञानगोतीतमीशं गिरीशम् ।
करालं महाकालकालं कृपालं
गुणागारसंसारपारं नतोऽहम् ॥

nirākāram-oṅkāra-mūlaṁ turīyaṁ
girājñāna-gotītam-īśaṁ girīśam
karālaṁ mahākāla kālaṁ kṛpālaṁ
guṇāgāra-saṁsārapāraṁ nato’ham 2

Verse 3

तुषाराद्रिसङ्काशगौरं गभीरं
मनोभूतकोटिप्रभाश्री शरीरम् ।
स्फुरन्मौलिकल्लोलिनी चारुगङ्गा
लसद्भालबालेन्दु कण्ठे भुजङ्गा

tuṣārādri saṅkāśa gauraṁ gabhīraṁ
manobhūta koṭiprabhā srī śarīram
sphuranmauli kallolinī cāru gaṅgā
lasad-bhāla-bālendu kaṇṭhe bhujaṅgā 3

Verse 4

चलत्कुण्डलं भ्रूसुनेत्रं विशालं
प्रसन्नाननं नीलकण्ठं दयालम् ।
मृगाधीशचर्माम्बरं मुण्डमालं
प्रियं शङ्करं सर्वनाथं भजामि ॥

calat-kuṇḍalaṁ bhrū sunetraṁ viśālaṁ
prasannānanaṁ nīlakaṇṭhaṁ dayālam
mṛgādhīśa-carmāmbaraṁ muṇḍamālaṁ
priyaṁ śaṅkaraṁ sarvanāthaṁ bhajāmi 4

Verse 5

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं
अखण्डं अजं भानुकोटिप्रकाशम् ।
त्रयः शूलनिर्मूलनं शूलपाणिं
भजेऽहं भवानीपतिं भावगम्यम् ॥

pracaṇḍaṁ prakṛṣṭaṁ pragalbhaṁ pareśaṁ
akhaṇḍaṁ ajaṁ bhānu-koṭi-prakāśam
traya śūla-nirmūlanaṁ śūlapāṇiṁ
bhaje’haṁ bhavānī-patiṁ bhāvagamyam 5

Verse 6

कलातीतकल्याणकल्पान्तकारी
सदासज्जनानन्ददाता पुरारी ।
चिदानन्दसन्दोहमोहापहारी
प्रसीद प्रसीद प्रभो मन्मथारी ॥

kalātīta kalyāṇa kalpāntakārī
sadā sajjan-ānanda-dātā purārī
cidānanda-sandoha-mohāpahārī
prasīda prasīda prabho manmathārī 6

Verse 7

न यावदुमानाथपादारविन्दं
भजन्तीह लोके परे वा नराणाम् ।
न तावत्सुखं शान्ति सन्तापनाशं
प्रसीद प्रभो सर्वभूताधिवासम् ॥

na yāvad-umānātha-pādāravindaṁ
bhajantīha loke pare vā narāṇām
na tāvat sukhaṁ śānti santāpa-nāśaṁ
prasīda prabho sarva-bhūtādhi-vāsam 7

Verse 8

न जानामि योगं जपं नैव पूजां
नतोऽहं सदा सर्वदा शंभु तुभ्यम् ।
जराजन्मदुःखौघतातप्यमानं
प्रभो पाहि पान्नमामीश शम्भो ॥

na jānāmi yogaṁ japaṁ naiva pūjāṁ
nato’haṁ sadā sarvadā śambhu tubhyam
jarā janma duḥkhaugha tātapyamānaṁ
prabho pāhi āpanna-mām-īśa śambho 8