Skip to content Skip to footer

Siva Tandava Stotram

शिव ताण्डव स्तोत्रम्          
śiva tāṇḍava stotram 

Composed by Ravana, a great devotee of Lord Shiva

Verse 1

जटाटवीगलज्जलप्रवाहपावितस्थले
गलेवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम् ।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयं
चकार चण्डताण्डवं तनोतु नः शिवः शिवम् ॥१॥

jaṭāṭavīgalajjalapravāhapāvitasthale
galevalambya lambitāṁ bhujaṅgatuṅgamālikām ।
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṁ
cakāra caṇḍatāṇḍavaṁ tanotu naḥ śivaḥ śivam ॥1॥

Verse 2

जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी-
विलोलवीचिवल्लरीविराजमानमूर्धनि ।
धगद्धगद्धगज्ज्वलल्ललाटपट्टपावके
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ॥

jaṭākaṭāhasambhramabhramannilimpanirjharī-
-vilolavīcivallarīvirājamānamūrdhani
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
kiśoracandraśekhare ratiḥ pratikṣaṇaṁ mama 2

Verse 3

धराधरेन्द्रनन्दिनीविलासबन्धुबन्धुर
स्फुरद्दिगन्तसन्ततिप्रमोदमानमानसे ।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदि
क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि ॥

dharādharendranandinīvilāsabandhubandhura
sphuraddigantasantatipramodamānamānase
kṛpākaṭākṣadhoraṇīniruddhadurdharāpadi
kvaciddigambare mano vinodametu vastuni 3

Verse 4

जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभा
कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखे ।
मदान्धसिन्धुरस्फुरत्त्वगुत्तरीयमेदुरे
मनो विनोदमद्भुतं बिभर्तु भूतभर्तरि ॥

jaṭābhujaṅgapiṅgalasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhe
madāndhasindhurasphurattvaguttarīyamedure
mano vinodamadbhutaṁ bibhartu bhūtabhartari 4

Verse 5

सहस्रलोचनप्रभृत्यशेषलेखशेखर
प्रसूनधूलिधोरणी विधूसराङ्घ्रिपीठभूः ।
भुजङ्गराजमालया निबद्धजाटजूटक
श्रियै चिराय जायतां चकोरबन्धुशेखरः ॥

sahasralocanaprabhṛtyaśeṣalekhaśekhara
prasūnadhūlidhoraṇī vidhūsarāṅghripīṭhabhūḥ
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai cirāya jāyatāṁ cakorabandhuśekharaḥ 5

Verse 6

ललाटचत्वरज्वलद्धनञ्जयस्फुलिङ्गभा-
निपीतपञ्चसायकं नमन्निलिम्पनायकम् ।
सुधामयूखलेखया विराजमानशेखरं
महाकपालिसम्पदेशिरोजटालमस्तु नः ॥

lalāṭacatvarajvaladdhanañjayasphuliṅgabhā-
-nipītapañcasāyakaṁ namannilimpanāyakam
sudhāmayūkhalekhayā virājamānaśekharaṁ
mahākapālisampadeśirojaṭālamastu naḥ 6

Verse 7

करालफालपट्टिकाधगद्धगद्धगज्ज्वल-
द्धनञ्जयाधरीकृतप्रचण्डपञ्चसायके ।
धराधरेन्द्रनन्दिनीकुचाग्रचित्रपत्रक-
प्रकल्पनैकशिल्पिनि त्रिलोचने मतिर्मम ॥

karālaphālapaṭṭikādhagaddhagaddhagajjvala-ddhanañjayādharīkṛtapracaṇḍapañcasāyake dharādharendranandinīkucāgracitrapatraka-
-prakalpanaikaśilpini trilocane matirmama 7

Verse 8

नवीनमेघमण्डली निरुद्धदुर्धरस्फुरत्-
कुहूनिशीथिनीतमः प्रबन्धबद्धकन्धरः ।
निलिम्पनिर्झरीधरस्तनोतु कृत्तिसिन्धुरः
कलानिधानबन्धुरः श्रियं जगद्धुरन्धरः ॥८॥

navīnameghamaṇḍalī niruddhadurdharasphurat-
kuhūniśīthinītamaḥ prabandhabaddhakandharaḥ ।
nilimpanirjharīdharastanotu kṛttisindhuraḥ
kaḻānidhānabandhuraḥ śriyaṁ jagaddhurandharaḥ ॥ 8 ॥

Verse 9

प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभा-
वलम्बिकण्ठकन्दलीरुचिप्रबद्धकन्धरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं
गजच्छिदान्धकच्छिदं तमन्तकच्छिदं भजे ॥

praphullanīlapaṅkajaprapañcakālimaprabhā-
-valambikaṇṭhakandalīruciprabaddhakandharam
smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
gajacchidāndhakacchidaṁ tamantakacchidaṁ bhaje 9

Verse 10

अगर्वसर्वमङ्गलाकलाकदम्बमञ्जरी
रसप्रवाहमाधुरी विजृम्भणामधुव्रतम् ।
स्मरान्तकं पुरान्तकं भवान्तकं मखान्तकं
गजान्तकान्धकान्तकं तमन्तकान्तकं भजे ॥१०

agarvasarvamaṅgalākalākadambamañjarī
rasapravāhamādhurī vijṛmbhaṇāmadhuvratam
smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
gajāntakāndhakāntakaṁ tamantakāntakaṁ bhaje 10

Verse 11

जयत्वदभ्रविभ्रमभ्रमद्भुजङ्गमश्वस-
द्विनिर्गमत्क्रमस्फुरत्करालफालहव्यवाट् ।
धिमिद्धिमिद्धिमिध्वनन्मृदङ्गतुङ्गमङ्गल
ध्वनिक्रमप्रवर्तित प्रचण्डताण्डवः शिवः ॥११

jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
-dvinirgamatkramasphuratkarālaphālahavyavāṭ
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgaḻa
dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ 11

Verse 12

दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोर्-
गरिष्ठरत्नलोष्ठयोः सुहृद्विपक्षपक्षयोः ।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समप्रवृत्तिकः कदा सदाशिवं भजाम्याहम्  ॥१२

dṛṣadvicitratalpayorbhujaṅgamauktikasrajor-
-gariṣṭharatnaloṣṭhayoḥ suhṛdvipakṣapakṣayoḥ
tṛṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ
samapravttikaḥ kadā sadāśivaṁ bhajāmyaham 12

Verse 13

कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
विमुक्तदुर्मतिः सदा शिरःस्थमञ्जलिं वहन् ।
विमुक्तलोललोचनो ललाटफाललग्नकः
शिवेति मन्त्रमुच्चरन् दा सुखी भवाम्यहम् ॥१३

kadā nilimpanirjharīnikuñjakoṭare vasan
vimuktadurmatiḥ sadā śiraḥsthamañjaliṁ vahan
vimuktalolalocano lalāṭaphālalagnakaḥ
śiveti mantramuccharan kadā sukhī bhavāmyaham 13

Verse 14

इमं हि नित्यमेवमुक्तमुत्तमोत्तमं स्तवं
पठन्स्मरन्ब्रुवन्नरो विशुद्धिमेतिसन्ततम् ।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं
विमोहनं हि देहिनां सुशङ्करस्य चिन्तनम् ॥१४

imaṁ hi nityamevamuktamuttamottamaṁ stavaṁ
paṭhansmaranbruvannaro viśuddhimetisantatam
hare gurau subhaktimāśu yāti nānyathā gatiṁ
vimohanaṁ hi dehināṁ suśaṅkarasya chintanam 14

Verse 15

पूजावसानसमये दशवक्त्रगीतं यः
शम्भुपूजनपरं पठति प्रदोषे ।
तस्य स्थिरां रथगजेन्द्रतुरङ्गयुक्तां
लक्ष्मीं सदैव सुमुखिं प्रददाति शम्भुः॥१५

pūjāvasānasamaye daśavaktragītaṁ yaḥ
śambhupūjanaparaṁ paṭhati pradoṣe
tasya sthirāṁ rathagajendraturaṅgayuktāṁ
lakṣmīṁ sadaiva sumukhiṁ pradadāti śambhuḥ 15