Skip to content Skip to footer

Durga Pooja

 

1. Vighneśvara dhyānam – Invocation
Ring the bell and light lamp.
om  śuklāmbaradharam viṣṇum śaśivarṇam caturbhujam ǀ
prasanna vadanam  dhyāyet sarva vighnopa śāntaye ǁ

 

2. ācamanam – Purification

Take a spoonful of water into your right hand and drink each time.
om keśavāya svāhā ǀ
om nārāyaṇāya svāhā ǀ
om mādhavāya svāhā ǀ

Take a spoonful of water to wash your hands into the plate in front of you.
om govindāya namaḥ ǁ

 

3. digbandhaḥ – Protection from evil spirits
Move your right hand in the air around the head with your index finger pointing out.
om bhūrbhuvaḥ suvaḥ

 

4. prāṇāyāmaḥ – Breathing exercises
Do 3 sets of pranayama. Others will chant gayatri mantra at this time.
Om bhūr-bhuvah svah ।
tat-savitur-vareṇyam
bhargo devasya dhīmahi ।
dhiyo yo naḥ pracho-dayāt ॥

 

5. Pūjā sankalpaḥ – Declaration
Put a tulsi leaf in your right hand and pour some water in it. Close it with your left hand and place it on your right knee.
om mamopātta-samasta-duritakshayadvārā
śrī parameṣvara prītyartham asmin śubha-muhūrte
jñāna-vairāgya sidhyartham vidyā-vinaya-prāptyartham
śrī sadguru-prasāda-sidhyartham ca
śrī durgā pūjām kariṣye ǀ

Pour water and tulsi onto plate in front of you.
 

6. ghaṇṭānādhaḥ – Invitation to the Gods
Ring the bell and chant.
āgamārtham tu devānām gamanārtham tu rakshasām ǀ
kurve ghaṇṭā-ravam tatra devatāḥvāna-lakshaṇam ǁ

 

7. śrī gaṇeśa- smaraṇam – Invocation of Ganesh
Fold hands and chant. Place two bananas on betel leaf in front of Ganesha.
vakratuṇḍa mahākāya
sūryakoṭi samaprabha ǀ
nirvighnam kuru me deva
sarvakāryeṣu sarvadā ǁ
om śrī mahāgaṇapataye namaḥ ǁ

Dip flower in water and sprinkle on fruit.
naivedyam nivedayāmi ǁ

Wave the smell towards Ganeshs with the thumb touching each finger shown below.
om prāṇāya svāhā – Pinky
om apānāya svāhā – Ring finger
om vyānāya svāhā – Middle finger
om udānāya svāhā – Index finger
om samānāya svāhā – All fingers
om brahmaṇe svāhā – All fingers

  

8. guru-smaraṇam – Invocation of Guru
Fold hands and chant.
gurur braḥmā gurur viṣṇuḥ gurur devo maheśvaraḥ ǀ
guruḥ sākśāt para brahma tasmai śrī gurave namaḥ ǁ
om śrī gurubhyo namaḥ ǁ

Offer a flower.


9. devatā dhyānam – Invocation of Durga
Fold hands and chant.
sarvamangalamānglye shive sarvārthasādhike|
sharanye tryambike gauri nārāyani namo stute ǁ

Offer a flower.

 

10. devatā-āvāhanam – Welcoming
Touch your heart with left hand and keep right hand touching Devi’s feet.
om śrī devyai namaḥ ǀ  āvāhayāmi ǁ

 

11. āsanam – Offering a seat
Offer a flower.
om śrī devyai namaḥ ǀ āsanam samarpayāmi ǁ

 

12. pādyam – Washing feet
Pour a spoonful of water at Devi’s feet.
om śrī devyai namaḥ ǀ  pādyam samarpayāmi ǁ

 

13. arghyam – Washing hands
Pour a spoonful of water on Devi’s hands.
om śrī devyai namaḥ ǀ arghyam samarpayāmi ǁ

 

14. ācamanam – Rinsing mouth
Show a spoonful of water to Devi and pour it on the plate in front of you.
om śrī devyai namaḥ ǀ ācamanam samarpayāmi ǁ

 

15. snānīyam – Offering bath
Sprinkle water on Devi.
om śrī devyai namaḥ ǀ snānīyam samarpayāmi ǁ

 

16. vastram – Giving clothes
Offer a flower to Devi.
om śrī devyai namaḥ ǀ śubha-vastram samarpayāmi ǁ

 

17. gandhalepanam – Perfume
Take chandan with your right ring finger and put it on Devi’s forehead.
om śrī devyai namaḥ ǀ  gandham samarpayāmi ǁ

 

18. akśatāḥ – Kumkum and Rice
Take some rice on your right ring finger and dip it in the kumkum. Apply it to Devi’s forehead.
om śrī devyai namaḥ ǀ akśatān samarpayāmi ǁ

 

19, puṣpam – Flower
Offer a flower garland to Devi.
om śrī devyai namaḥ ǀ  puṣpāṇi samarpayāmi ǁ

 

20. arcana – 108 Names (aṣṭottara-nāma-pūjā)
Offer a flower petal each time a name is chanted.

Shree

श्री

श्रियै नमः।

Uma

उमा

उमायै नमः।

Bharati

भारती

भारत्यै नमः।

Bhadra

भद्रा

भद्रायै नमः।

Sharvani

शर्वाणी

शर्वाण्यै नमः।

Vijaya

विजया

विजयायै नमः।

Jaya

जया

जयायै नमः।

Vani

वाणी

वाण्यै नमः।

Sarvagataya

सर्वगताय

सर्वगतायै नमः।

Gauri

गौरी

गौर्यै नमः।

Varahi

वाराही

वाराह्यै नमः।

Kamalapriya

कमलप्रिया

कमलप्रियायै नमः।

Saraswati

सरस्वती

सरस्वत्यै नमः।

Kamala

कमला

कमलायै नमः।

Maya

माया

मायायै नमः।

Maatangi

मातंगी

मातंग्यै नमः।

Apra

अपरा

अपरायै नमः।

Aja

अजा

अजायै नमः।

Shankbharye

शांकभर्यै

शांकभर्यै नमः।

Shiva

शिवा

शिवायै नमः।

Chandi

चण्डी

चण्डयै नमः।

Kundalini

कुण्डलिनी

कुण्डल्यै नमः।

Vaishnavi

वैष्णवी

वैष्णव्यै नमः।

Kriyayai

क्रियायै

क्रियायै नमः।

Shri

श्री

श्रियै नमः।

Indira

इन्दिरा

ऐन्द्रयै नमः।

Madhumati

मधुमती

मधुमत्यै नमः।

Girija

गिरिजा

गिरिजायै नमः।

Subhaga

सुभगा

सुभगायै नमः।

Ambika

अंबिका

अंबिकायै नमः।

Tara

तारा

तारायै नमः।

Padmavati

पद्मावती

पद्मावत्यै नमः।

Hansa

हंसा

हंसायै नमः।

Padmanabha sahodari

पद्मनाभसहोदरी

पद्मनाभसहोदर्यै नमः।

Aparna

अपर्णा

अपर्णायै नमः।

Lalita

ललितायै

ललितायै नमः।

Dhatri

धात्री

धात्र्यै नमः।

Kumari

कुमारी

कुमार्यै नमः।

Shikhvahinyai

शिखवाहिन्यै

शिखवाहिन्यै नमः।

Shambhavi

शांभवी

शांभव्यै नमः।

Sumukhi

सुमुखी

सुमुख्यै नमः।

Maitryai

मैत्र्यै

मैत्र्यै नमः।

Trinetra

त्रिनेत्रा

त्रिनेत्रायै नमः।

Vishvarupa

विश्वरूपा

विश्वरूपिण्यै नमः।

Aarya

आर्य

आर्यायै नमः।

Mridani

मृडानी

मृडान्यै नमः।

Hinkaryai

हींकार्यै

हींकार्यै नमः।

Krodhinyai

क्रोधिन्यै

क्रोधिन्यै नमः।

Sudinayai

सुदिनायै

सुदिनायै नमः।

Achala

अचल

अचलायै नमः।

Sukshma

सूक्ष्म

सूक्ष्मायै नमः।

Paratpara

परात्परायै

परात्परायै नमः।

Shobha

शोभा

शोभायै नमः।

Sarvavarna

सर्ववर्णायै

सर्ववर्णायै नमः।

Haripriya

हरप्रिया

हरप्रियायै नमः।

Mahalakshmi

महालक्ष्मी

महालक्ष्म्यै नमः।

Mahasiddhi

महासिद्धि

महासिद्धयै नमः।

Swadha

स्वधा

स्वधायै नमः।

Swaha

स्वाहा

स्वाहायै नमः।

Manonmani

मनोन्मनी

मनोन्मन्यै नमः।

Trilokapalini

त्रिलोकपालिनी

त्रिलोकपालिन्यै नमः।

Udbhutayai

उद्भूतायै

उद्भूतायै नमः।

Trisandhya

त्रिसन्ध्या

त्रिसन्ध्यायै नमः।

Tripurantakyai

त्रिपुरान्तक्यै

त्रिपुरान्तक्यै नमः।

Trishaktyai

त्रिशक्त्यै

त्रिशक्त्यै नमः।

Tripadayai

त्रिपदायै

त्रिपदायै नमः।

Durga

दुर्गा

दुर्गायै नमः।

Brahmi

ब्राह्मी

ब्राह्मयै नमः।

Trailokyavasini

त्रैलोक्यवासिनी

त्रैलोक्यवासिन्यै नमः।

Pushkara

पुष्करा

पुष्करायै नमः।

Atrisutayai

अत्रिसुतायै

अत्रिसुतायै नमः।

Gudha

गूढ़ा

गूढ़ायै नमः।

Trivarna

त्रिवर्णा

त्रिवर्णायै नमः।

Triswara

त्रिस्वरा

त्रिस्वरायै नमः।

Triguna

त्रिगुणा

त्रिगुणायै नमः।

Nirguna

निर्गुणा

निर्गुणायै नमः।

Satya

सत्या

सत्यायै नमः।

Nirvikalpa

निर्विकल्पा

निर्विकल्पायै नमः।

Niranjana

निरन्जना

निरंजिन्यै नमः।

Jwalinyai

ज्वालिन्यै

ज्वालिन्यै नमः।

Malini

मालिनी

मालिन्यै नमः।

Charchayai

चर्चायै

चर्चायै नमः।

Kravyadopa nibarhinyai

क्रव्यादोप निबर्हिण्यै

क्रव्यादोप निबर्हिण्यै नमः।

Kamakshi

कामाक्षी

कामाक्ष्यै नमः।

Kaminyai

कामिन्यै

कामिन्यै नमः।

Kanta

कान्ता

कान्तायै नमः।

Kamdaayai

कामदायै

कामदायै नमः।

Kalahansinyai

कलहंसिन्यै

कलहंसिन्यै नमः।

Salajjaayai

सलज्जायै

सलज्जायै नमः।

Kulajaayai

कुलजायै

कुलजायै नमः।

Pragyai

प्राज्ञ्यै

प्राज्ञ्यै नमः।

Prabha

प्रभा

प्रभायै नमः।

Madanasundari

मदनसुन्दरी

मदनसुन्दर्यै नमः।

Vagishvari

वागीश्वरी

वागीश्वर्यै नमः।

Vishalakshi

विशालाक्षी

विशालाक्ष्यै नमः।

Sumangali

सुमङ्गली

सुमंगल्यै नमः।

Kali

काली

काल्यै नमः।

Maheshvari

महेश्वरी

महेश्वर्यै नमः।

Chandi

चण्डी

चण्ड्यै नमः।

Bhairavi

भैरवी

भैरव्यै नमः।

Bhuvaneshvari

भुवनेश्वरी

भुवनेश्वर्यै नमः।

Nitya

नित्या

नित्यायै नमः।

Sanandavibhvayai

सानन्दविभवायै

सानन्दविभवायै नमः।

Satyagyana

सत्यज्ञाना

सत्यज्ञानायै नमः।

Tamopaha

तमोपहा

तमोपहायै नमः।

Maheshvarpriyankaryai

महेश्वरप्रियंकर्यै

महेश्वरप्रियंकर्यै नमः।

Maha Tripura Sundari

महात्रिपुरसुन्दरी

महात्रिपुरसुन्दर्यै नमः।

Durgaparmeshvaryai

दुर्गापरमेश्वर्यै

दुर्गापरमेश्वर्यै नमः।

 

21. dhūpaḥ – Incense
Light the agarbati and lift up to Devi. Ring the bell.
om śrī devyai namaḥ ǀ  dhūpam āghrāpayāmi ǁ

 

22. dīpaḥ – Lamp
Light up oil lamp and raise it to the level of Devi’s eyes. Ring the bell.
om śrī devyai namaḥ ǀ  dīpam darśayāmi ǁ

 

23. naivedyam – Prasad
Dip a flower into the water and sprinkle on Prasad. Put on plate in front of you.
om śrī devyai namaḥ ǀ  naivedyam nivedayāmi ǁ

Wave the smell towards Devi with the thumb touching each finger shown below.
om prāṇāya svāhāPinky
om apānāya svāhāRing finger
om vyānāya svāhāMiddle finger
om udānāya svāhāIndex finger
om samānāya svāhāAll fingers
om brahmaṇe svāhāAll fingers

 

24. mangala-nīrājanam – Aarti
Light camphor and rotate around Devi. Ring the bell.
na tatra sūryo bhāti na candra tārakam
nemā vidyuto bhānti kuto S ayamagniḥ ǀ
tameva bhāntam anubhāti sarvam
tasya bhāsā sarvamidam vibhāti ǁ
om śrī devyai namaḥ ǀ  mangala-nīrājanam samarpayāmi ǁ

 

25. puṣpānjaliḥ – Conclusion
Offer flower.
om śrī devyai namaḥ ǀ  puṣpānjalim samarpayāmi ǁ

 

26. pradakśiṇa-namaskāraḥ – Circumambulation
Stand up and turn around clockwise 3 times.
om śrī devyai namaḥ ǀ
pradakśiṇa-namaskāran samarpayāmi ǁ

 

27. prārthanā – Forgiveness
Fold hands and chant.
kāyena vācā manasendriyairvā
buddhyātmanā vā prakṛte svabhāvāt ǀ
karomi yadyat sakalam parasmai
nārāyaṇāyeti samarpayāmi ǁ

 

28. śānti mantraḥ – Closing prayer
Fold hands and chant.
om pūrṇamadaḥ pūrṇamidam pūrṇāt pūrṇamudacyate ǀ
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ǁ
om śāntiḥ śāntiḥ śāntiḥ
hariḥ om śrī gurubhyo namaḥ hariḥ om